________________
तइयं अज्झयणं
आहारपरिणा उक्खेव-पदं १. सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु आहारपरिण्णा णामझ
यणे । तस्स णं अयम?, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा सव्वओ' सव्वावंति च णं लोगंसि ‘चत्तारि बीयकाया एवमाहिज्जंति, तं जहाअग्गबीया मूलबीया पोरबीया खंधबीया' ।।
थावरकाय-पगरणं पुढविजोणियरुक्खस्स आहार-पदं २. तेसिं च णं अहाबीएणं अहावगासेणं इहेगइया सत्ता पुढविजोणिया पुढविसंभवा
पुढविवक्कमा', 'तज्जोणिया तस्संभवा तव्वक्कमा", कम्मोवगा कम्मणियाणेणं तत्थवक्कमा णाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउम॒ति । ते जीवा तासि' णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति–ते जीवा
१. सव्वाओ (क,चू)।
ग्रन्थेष्वपि अस्मिन्नर्थे अवक्रान्तिशब्दो लभ्यते । २. नागार्जनीयास्तु पठन्ति-"वणस्सइकाइयाण ४ तदुवकमा (क, ख); तदुवूक्कमा (वृ); पंचविहा बीजवक्कती एवमाहिज्जइ, तं केसि चि आलावगो चेव एस णत्थि, जेसि पि जहा–अग्गमूलपोरुक्खंधबीयरुहा छट्ठावि अस्थि तेसि पि उक्तार्थ एव (च)।
एगिदिया संमूच्छिमा बीया जायते" (वृ, च)। ५. प्रत्योः अत्र 'तेसि' पाठो लभ्यते । असो ३. पुढविवुक्कमा (क, ख, वृ); वृत्तिकृता सर्वत्र अशुद्धः प्रतिभाति । चूर्णी वृत्तौ च 'तासिं' व्यत्क्रम-पदं व्याख्यातमस्ति, किन्तु चूर्णी- इति पाठो विद्यते । रेण सर्वत्र अवक्रमपदं व्याख्यातम् आयुर्वेद
४०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org