________________
४०२
सूयगडो २ अणुपरियट्टिस्संति । ते णो सिज्झिस्संति णो बुज्झिस्संति' णो मुच्चिस्संति णो परिणिव्वाइस्संति° णो सव्वदुक्खाणमंतं करिस्संति। एस तुला एस पमाणे एस समोसरणे।।
पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे ॥ ७६. तत्थ णं जे ते समणमाहणा एवमाइक्खंति', 'एवं भासंति, एवं पण्णवेंति, एवं
परूवेंति-"सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेतव्वा ण परितावेयव्वा ण किलामेयव्वा ण उद्दवेयव्वा"ते णो आगंतु छेयाए ते णो आगंतु भेयाए 'ते णो आगंतु जाइ-जरा-मरणजोणिजम्मण - संसार - पुणब्भव - गब्भवास - भवपवंच - कलंकलीभागिणो भविस्संति । ते णो बहूणं दंडणाणं णो बहूणं मुंडणाणं णो बहूणं तज्जणाणं णो बहूणं तालणाणं णो बहूणं अंदुबंधणाणं णो बहूणं घोलणाणं णो बहूणं माइमरणाणं णो बहणं पिइमरणाणं णो बहणं भाइमरणाणं णो बहणं भगिणीमरणाणं णो बहणं भज्जामरणाणं णो बहणं पुत्तमरणाणं णो बहणं धूयमरणाणं णो बहूणं सुण्हामरणाणं णो बहूणं दारिद्दाणं णो बहूणं दोहग्गाणं णो बहणं अप्पियसंवासाणं णो बहूणं पिय-विप्पओगाणं णो बहूणं दुक्ख-दोमणस्साणं आभागिणो भविस्संति । अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसार-कतारं भुज्जो-भुज्जो णो अणुपरियट्टिस्संति। ते सिज्झिस्संति'
'बुझिस्संति मुच्चिस्संति परिणिन्वाइस्संति° सव्वदुक्खाणं अंतं करिस्संति ॥ उवसंहार-पदं ८०. इच्चेतेहिं बारसहि किरियाठाणेहिं वट्टमाणा जीवा णो सिज्झिसु णो बुझिसु
णो मुच्चिसु णो परिणिव्वाइंसु णो सव्वदुक्खाणं अंतं करेंसु वा णो करेंति वा णो करिस्संति वा। एयंसि' चेव तेरसमे किरियाठाणे वट्टमाणा जीवा सिज्झिसु बुझिसु मुच्चिसु
परिणिव्वाइंसु सव्वदुक्खाणं अंतं करेंसु वा करेंति वा करिस्संति वा ॥ ८१. एवं से भिक्खू आयट्ठी आयहिए आयगुत्ते आयजोगी' आयपरक्कमे आयरक्खिए आयाणुकंपए आयणिप्फेडए आयाणमेव पडिसाहरेज्जासि ।।
-त्ति बेमि॥
१. सं० पा०-बुझिसंति जाव णो सव्व । २. सं० पा०–एवमाइक्खंति जाव परूवेति । ३. जाव (क)। ४. सं० पा०-दंडणाणं जाव नो बहणं । ५. सं० पा०—सिज्झिस्संति जाव सव्व ।
६. एतम्मि (क)। ७. जोगे (ख)। ८. x(ख, वृ)। ६. ०फोडए (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org