SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ बीअं अज्झयणं (किरियाठाणे) ४०१ णाणासीले णाणादिट्ठी णाणारुई णाणारंभे° णाणाझवसाणसंजुत्ते एवं वयासी–हभो पावादुया ! आइगरा! धम्माणं, णाणापण्णा' ! 'णाणाछंदा ! णाणासीला! णाणादिट्ठी ! णाणारुई ! णाणारंभा ! णाणाझवसाणसंजुत्ता ! 'कम्हा णं तुब्भे पाणि पडिसाहरह' ? 'पाणी णो डझज्जा' ? दड्ढे कि भविस्सइ ? दुक्खं । दुक्खं ति मण्णमाणा पडिसाहरह ? एस तुला एस पमाणे एस समोसरणे । पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे ॥ तत्थ णं जे ते समणमाहणा एवमाइक्खंति', 'एवं भासंति, एवं पण्णवेंति, एवं ° परूवेंति - "सव्वे पाणा' 'सव्वे भूया सव्वे जीवा सव्वे ° सत्ता हंतव्वा अज्जावेयव्वा परिघेतव्वा परितावेयव्वा किलामेयव्वा' उद्दवेयव्वा'' ते आगंतु छयाए ते आगंत भेयाए ते आगंतु जाइ-जरा-मरण-जोणिजम्मण-संसारपुणब्भव-गब्भवास-भवपवंच-कलंकलीभागिणो भविस्संति। ते बहूणं दंडणाणं बहूणं मुंडणाणं बहूणं तज्जणाणं बहूणं तालणाणं बहूणं अंदुबंधणाणं बहणं घोलणाणं बहूणं माइमरणाणं बहूणं पिइमरणाणं बहूणं भाइमरणाणं बहूणं भगिणीमरणाणं बहूणं भज्जामरणाणं बहूणं पुत्तमरणाणं बहूणं धूयमरणाणं बहूणं सुण्हामरणाणं बहूणं दारिद्दाणं बहूणं दोहग्गाणं बहूणं अप्पियसंवासाणं बहूणं पिय-विप्पओगाणं बहूणं दुक्ख-दोमणस्साणं" आभागिणो भविस्संति । अणादियं च णं अणवयग्गं दीहमद्धं चाउरंत"-संसार-कतारं भुज्जो-भुज्जो १. सं० पा०–णाणापण्णा जाव णाणाझव- ८,९. आगंतुं (क); आगंतं (ख)। साण° । १०. भेयाए जाव (क, ख); अत्रायं शब्दोनाव२. पडिसाहरेह (क); कम्हा पाणिं णो पसा- श्यकः प्रतिभाति । चूर्णी 'ते आगंतु छेयाए रेह (चू)। जाव कलंकलीभावभागिणो भविस्संति' इति ३. पाणी डझज्ज (चू)। संक्षिप्तपाठो विद्यते । प्रत्योः संक्षिप्तपाठस्य ४. पाणिं ण पसारेह (चू)। पूर्णपाठस्य च मिश्रणं जातमिति प्रतीयते । ५. सं० पा०-एवमाइक्खति जाव परूवेति । ११. आगंतुं (क)। ६. सं० पा०-पाण। जाव सत्ता। १२. अंदुबंधणाणं जाव (क, ख) अयमपि 'जाव' ७. आयारो ४।१,२०,२२,२३,५२१०१ सूयगडो शब्दो नावश्यकः प्रतिभाति । ११५६,५७,२।१४ उल्लिखितसूत्रेषु एष पाठो १३. दुम्मणसाणं (क)। नास्ति। १४, चतुरंत (क)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy