________________
इयं अभयणं (आहारपरिण्णा)
४०६
अवरे विणं सिं पुढविजोणियाणं तणाणं सरीरा णाणावण्णा णाणागंधा जाणारसा णाणा फासा णाणासंठाणसठिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
o
१२. "अहावरं पुरक्खायं - इहेगइया सत्ता तणजोणिया तणसंभवा तणवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवक्कमा तणजोणिएसु तणेसु तणत्ताए विउट्टंति ।
ते जीवा तेसि तणजोणियाणं तणाणं सिणेहमाहारेंति - ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं [तसपाणसरीरं ? ] | णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहारेंति ? ] ॥
अवरे विय णं तेसि तणजोणियाणं तणाणं सरीरा णाणावण्णा णाणागंधा जाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गलविउब्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
१३. अहावरं पुरक्खायं - इहेगइया सत्ता
तणजोणिया तणसंभवा तणवक्कमा, तज्जोणिया तस्संभवा तव्वक्कमा, कम्मोवगा कम्मणियाणेणं तत्थवकम्मा तजोणिसुतणे मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउट्टंति ।
ते जीवा तेसि तणजोणियाणं तणाणं सिणेहमाहारेंति - ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सइस रीरं [तसपाणसरीरं ? ] | णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति । परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं [ सव्वप्पणत्ताए आहात ? ] |
अवरे वियणं तेसिं तणजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं पत्ताणं पुप्फाणं फलाणं बीयाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपोग्गल विउव्विया । ते जीवा कम्मोववण्णगा भवंति त्ति मक्खायं ॥
पुढ विजोणियओस हिस्स आहार- पर्द
१४.
अहावरं पुरक्खायं - इहेगइया सत्ता पुढविजोणिया पुढविसंभवा पुढविवक्कमा,
१. सं० पा० – एवं तणजोगिएसु तणेसु तत्ताए विउति । तणजोणियं तणसरीरं च आहारेंति जाव मक्खायं ।
२. सं० पा०—– एवं तणजोणिएसु तणेसु मूलत्ताए
Jain Education International
जाव बीयत्ताए विउट्ठेति । ते जीवा जाव मक्खायं ।
३. सं० पा० - एवं ओसहीण वि चत्तारि
आलावगा ।
For Private & Personal Use Only
www.jainelibrary.org