________________
ati hai ( किरियाठाणे)
३६१
से जहाणामए केइ पुरिसे कलम - मसूर तिल मुग्ग-मास- णिप्फाव- कुलत्थआलिसंदग पलिमंथगमा दिएहिं अयते कूरे मिच्छादंडं पउंजति, एवमेव तहपगारे पुरिसजाए तित्तिर- वट्टग लावग कवोय-कविजल मिय-महिस-वराहगाह - गोह - कुम्म सिरीसिवमादिएहिं अयते कूरे मिच्छादंडं' परंजति । जा विय से बाहिरिया परिसा भवइ, तं जहा - दासे इ वा पेसे इवा भयए इ वा भाइले इ वा कम्मकरए इ वा भोगपुरिसे इवा, तेसि पिय णं अण्णयरंसि अहालहुगंसि अवराहंसि सयमेव ' गरुयं दंडं" णिव्वत्तेइ ", तं जहा - इमं दंडेह, इमं मुंडेह, इमं तज्जेह इमं तालेह, इमं अंदुयबंधणं' करेह, इमं णियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं णियल - जुयल - संकोडिय - मोडियं करेह, इमं हृत्थच्छिण्णयं करेह, इमं पायच्छिण्णयं करेह, इमं कण्णच्छिण्णयं करेह, इमं णक्कच्छिण्णयं 'करेह, इमं " ओच्छिणयं करेह, इमं सीसच्छिण्णयं करेह, इमं मुहच्छिण्णयं करेह, 'इमं वेयवहितं करेह, इमं अंगवहितं करेह", इमं फोडियपयं" करेह, इमं यणुपाडियं करेह, इमं दसणुप्पाडियं करेह, इमं वसणुप्पाडियं करेह, इमं जिप्पाडियं करेह, इमं ओलंबियं करेह, इमं घसियं करेह, इमं घोलिय करेह, इमं सूलाइयं करेह, इमं सूलाभिण्णयं करेह, इमं खारपत्तियं करेह, इमं वज्भपत्तियं" करेह, इमं सीहपुच्छियगं करेह, इमं वसहपुच्छियगं करेह. इमं कडforei" करेह, इमं कागणिमंसखावियगं करेह, इमं भत्तपाणणिरुद्धगं करेह, इमं जावज्जीवं वहबंधणं करेह, इमं अण्णतरेणं असुभेणं कु मारेणं मारह | जाविय से अभितरिया परिसा भवइ, तं जहा - माया इ वा पिया इ वा भाया इवा भगिणी इ वा भज्जा इ वा पुत्ता इवा धूया इ वा सुहा
नास्ति - ' परेषां प्राणा परितावेंति, दृष्टान्तः क्रियते निर्दयत्वे तेषां से जहाणामए .." | वृत्तौ स च व्याख्यातः, किन्तु तत्र अग्रिम - पाठस्य दृष्टान्तरूपेण सम्बन्धयोजना नास्ति - "पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह" । दृष्टान्तस्य स्पष्टबोधार्थ - मसौ पाठ: कोष्ठकान्तर्वर्त्ती कृतः । १. व्या० वि० – बहुवचनप्रकरणे पि यदेकवचनातं कर्तृपदम्, तद् उपमानोपमेययोरनुरो
धात् ।
२. पलिमिच्छग ० ( क ) । ३. एवा ° ( ख ) ।
Jain Education International
४. मिच्छं ० ( क ) ।
५. अवराहम्मि ( क ) |
६.
गुरुय ० ( क ) ।
७. निवत्तेइ ( ख ) |
८. अडुयं ० ( ख ) ।
६. अतो 'इमं तथा करेह' इति पाठस्य प्रयोगः क्वचिद् क्वचिदेव विद्यते स चास्माभिः सर्वत्र पूरितः ।
१०. वेगच्छहियं अंगच्छहियं ( क ) । ११. पक्खाफोडियं ( क्व) ।
१२. वज्भवत्तियं ( ख ) ।
३. दवग्गिदड्डयं ( ख ) |
For Private & Personal Use Only
www.jainelibrary.org