SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ३६२ सूयगडो २ इ वा, तेसि पि य णं अण्णयरंसि अहालहगंसि अवराहसि सयमेव गरुयं दंडं णिवत्तेति, तं जहा--सीओदगवियडंसि उब्बोलेत्ता' भवइ, "उसिणोदगवियडेण वा कायं ओसिचित्ता भवइ, अगणिकायेणं कायं उद्दहित्ता भवइ, जोत्तेण वा वेत्तेण वा णेत्तेण वा तया वा कसेण वा छियाए वा लयाए वा अण्णयरेण वा दवरएण पासाई उद्दालित्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा कायं आउट्टित्ता भवति, तहप्पगारे पुरिसजाते संवसमाणे दुम्मणा भवंति, पवसमाणे सुमणा भवंति, तहप्पगारे पुरिसजाते दंडपासी, दंडगरुए, दंडपुरक्खडे, अहिते इमंसि लोगंसि', अहिते परंसि लोगंसि । ते दुक्खंति सोयंति जूरंति तिप्पंति पितॄति परितप्पंति । ते दुक्खण-सोयणजूरण - तिप्पण - पिट्टण-परितप्पण - वह-बंधण - परिकिलेसाओ अप्पडिविरया भवति ।। ५६. एवामेव ते इत्थिकामेहि मुच्छिया गिद्धा गढिया अज्झोववण्णा जाव वासाई चउपंचमाई छसमाई वा अप्पयरो वा भज्जयरो वा कालं भंजित्त भोगभोगाई पसवित्तु वेरायतणाइं, संचिणित्ता बहूई कूराई कम्माइं उस्सण्णाइ संभारकडेण कम्मूणासे जहाणामए अयगोले इ वा सेलगोले इ वा उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइट्ठाणे भवति, एवामेव तहप्पगारे पुरिसजाते वज्जबहुले 'धूयबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले णियडिबहुले साइबहुले अयसबहुले उस्सण्णतसपाणघाती कालमासे कालं किच्चा धरणितल मइवइत्ता अहे णरगतलपइट्टाणे भवति ॥ ६०. ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणंसंठिया णिच्चंधगार तमसा ववगय-गह-चंद-सूर-णक्खत्त-जोइसप्पहा मेद-वसा-मंस-रुहिर-पूय-पडलचिक्खल्ल"-लित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा कण्ह"-अगणिवण्णाभा कक्खडफासा" दुरहियासा असुभा णरगा। असुभा णरएसु वेयणाओ। णो चेव १. उब्बोलेत्ता (क); उच्छोलेत्ता (ख)। ८. नियइ° (क)। २. सं० पा०-जहा मित्तदोसवत्तिए जाव ६. सादि० (ख)।। अहिते। १०. णिच्चंधतमसा (व); णिच्चंधगारतमसा ३. व्या० वि०-अस्यार्थसंबन्धः 'कज्जति' (वृपा)। पदानन्तरं योजनीयः । ११. ४ (वृ)। ४. पविसूइत्ता (क); परिसुइत्ता (ख) । १२. विस्सा (ख)। ५. पावाइं (क)। १३. कण्हा (क, ख)। ६. ओसण्णाई (क)। ७. पंकबहुले धुन्नबहुले (क)। १४. कक्कड ° (क)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy