________________
३४०
सूयगडो २ अधम्मपायजीविणो' अधम्मपलोइणो' अधम्मपलज्जणा अधम्मसीलसमुदाचारा अधम्मेण चेव वित्ति कप्पेमाणा विहरंति, 'हण' 'छिद' 'भिंद' विगत्तगा लोहियपाणी चंडा रुद्दा खुद्दा साहस्सिया उक्कंचण-वंचण-माया-णियडि-कूडकवड-साइ-संपओगबहुला दुस्सीला दुवया दुप्पडियाणंदा असाहू सव्वाओ पाणाइवायाओ अप्पडिविरया जावज्जीवाए', 'सव्वाओ मुसावायाओ अप्पडिविरया जावज्जीवाए, सव्वाओ अदिण्णादाणाओ अप्पडिविरया जावज्जीवाए, सव्वाओ मेहुणाओ अप्पडिविरया जावज्जीवाए °, सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए, सव्वाओ कोहाओ' 'माणाओ मायाओ लोभाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायाओ अरइरईओ मायामोसाओ • मिच्छादसणसल्लाओ अप्पडिविरया जावज्जीवाए ,सव्वाओ ण्हाणुम्मद्दण-वण्णग-विलेवण-सद्द - फरिस - ‘रस-रूव" - गंध - मल्लालंकाराओ अप्पडिविरया जावज्जीवाए. सव्वाओ० सगड-रह-जाण-जग्ग-गिल्लि-थिल्लि. सिय- संदमाणिया - सयणासण - जाण - वाहण - भोग-भोयण-पवित्थरविडीओ अप्पडिविरया जावज्जीवाए, सव्वाओ कय-विक्कय-मासद्धमास-रूवग-संववहाराओ अप्पडिविरया जावज्जीवाए, सव्वाओ 'हिरण्ण-सुवण्ण-धण-धण्ण-मणिमोत्तिय-संख-सिल-प्पवालाओ"अप्पडिविरया जावज्जीवाए, सव्वाओ कूडतुल-कूड माणाओ अप्पडिविरया जावज्जीवाए, सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाए, सव्वाओ करण-कारावणाओ५२ अप्पडिविरया जावज्जीवाए, सव्वाओ पयण-पयावणाओ अप्पडिविरया जावज्जीवाए, सव्वाओ कुट्टण"पिट्टण-तज्जण-ताडण-बह-बंधपरिकिलेसाओ अप्पडिविरया जावज्जीवाए। जे यावण्णे तहप्पगारा" सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा५ कज्जति [ततो वि अप्पडिविरया जावज्जीवाए।]
१. अहम्मजीवी (ख)।
वाक्यानि न सन्ति । २. ०पलोई (ख); °पविलोइणो (व)। ११. हिरण्णसुवण्णकोडियाओ (क)। ३. ° दायारा (ख)।
१२. कारणाओ (क)। ४. दुस्सीला दुरणुणेया (चू)।
१३. कंडनकुट्टण (वृ)। ५. सं० पा०-जावज्जीवाए जाव सव्वाओ। १४. तहप्पगारे (क, ख) । ६. सं० पा०–कोहाओ जाव मिच्छा ° । १५. वणकरा जे अणारिएहि (क, ख, व); ७. X (क, ख)।
असौ पाठः व्याख्यांश: प्रतीयते । ६३,७१ ८. वण्णगंध (क, ख) लिपिदोषेण 'वण्णग'
एतयोः सूत्रयोरपि नासौ विद्यते। औपइत्यस्य स्थाने 'वण्णगंध' इति जातम् । पातिके (सू० १६१,१६३) ऽपि नासौ ९. रूवरस (वृ)।
लभ्यते। १०. औपपातिके (सू० १६१) कानिचिद् १६. कोष्ठकान्तर्वर्ती पाठश्चूर्णी व्याख्यातो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org