________________
बीअं अज्झयणं (किरियाठाणे)
३८६ सम्मं उठाणेणं उट्ठाय वीरा अस्सि धम्मे समुट्ठिया, ते एवं सव्वोवगता, ते एवं
सव्वोवरता, ते एवं सव्वोवसंता, ते एवं ° सव्वत्ताए परिणिव्वुड त्ति बेमि ।। ५५. एस ठाणे आरिए केवले' 'पडिपुण्णे णेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे
मुत्तिमग्गे णिव्वाणमग्गे णिज्जाणमग्गे ° सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू।
दोच्चस्स ठाणस्स धम्मपक्खस्स विभंग मीसग-पक्ख-पदं ५६. अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ-जे इमे भवंति
आरण्णिया आवसहिया गामंतिया' कण्हुईरहस्सिया' णो बहुसंजया, णो बहुपडिविरया सव्वपाणभूयजीवसत्तेहिं, ते अप्पणा सच्चामोसाइं एवं विउंजंति-अहं ण हंतव्वो अण्णे हंतव्वा, अहं ण अज्जावेयव्वो अण्णे अज्जावेयव्वा, अहं ण परिघेतव्वो अण्णे परिघेतव्वा, अहं ण परितावेयव्वो अण्णे परितावेयव्वा, अहं ण उद्दवेयव्वो अण्णे उद्दवेयव्वा । एवामेव ते इत्थिकामेहि मुच्छिया गिद्धा गढिया अज्झोववण्णा जाव वासाई चउपंचमाइं छद्दसमाइं अप्पयरो वा भज्जयरो वा भुंजित्तु भोगभोगाइं कालमासे कालं किच्चा अण्णयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति ° । तओ विप्पमुच्चमाणा भुज्जो
एलमूयत्ताए तमूयत्ताए पच्चायति ।। ५७. एस ठाणे अणारिए अकेवले 'अप्पडिपुण्णे अणेयाउए असंसुद्धे असल्लगत्तणे
असिद्धिमग्गे अमुत्तिमग्गे अणिव्वाणमग्गे अणिज्जाणमग्गे' असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू।
एस खलु तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिए । अधम्म-पक्ख-पदं ५८. अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु
पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति-महिच्छा महारंभा महापरिग्गहा अधम्मिया 'अधम्माणया अधम्मिट्रा'६ अधम्मक्खाई
१. सं० पा०—केवले जाव सव्वदुक्ख° ।
वर्ती पाठ एवास्माभिः स्वीकृतः । २. गामणियंतिया (क, ख); अस्याध्ययनस्य ३. कण्हुईराहस्सिया (क); सं० पा०-कण्हईरचतुर्दशे सूत्रे 'गामंतिया' पाठोस्ति, चौँ हस्सिया जाव तओ। वृत्तौ च जाव शब्देन स एवात्र संगृहीतो ४. मूयत्ताए (क)। भवति । यद्यपि प्रत्योरत्र 'गामणियंतिया' ५. सं० पा०-अकेवले जाव असव्वदक्ख । पाठो लभ्यते, किन्तु उक्तसूत्रमनुसृत्य पूर्व- ६. अमिष्ठाः अधर्मानज्ञाः (व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org