________________
गडो २
परिगण्इ, णो अण्णं परिगिण्हावेइ, अण्णं परिगिण्हतंपि ण समणुजाणइइति महतो आदाणाओ उवसंते उवट्ठिए पडिवि रते |
४८. से भिक्खू – जंपि य इमं संपराइयं कम्मं कज्जइ - णो तं सयं करेइ, णो अण्णेणं कारवेइ, अण्णं पि करेंतं ण समणुजाणइ -- इति से महतो आदाणाओ वसंते उवट्टिए पडिविरते ॥
३८८
४६. से भिक्खू जाणेज्जा - असणं वा पाणं वा खाइमं वा साइमं वा अस्सिपडियाए एवं साहम्मियं समुद्दिस्स पाणाई भूयाइं जीवाई सत्ताई समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्टं अभिहडं आहट्ठद्देसियं तं चेतियं सिया, तं णो सयं भुंजइ, णो अण्णणं भुंजावेइ, अण्णं पि भुंजतं ण समणुजाणइ - इति से महतो आदाणाओ उवसंते उवट्टिए पडिविरते ॥
५०. भिक्खू अह पुण एवं जाणेज्जा ---तं विज्जइ तेसि परक्कमे । जस्सट्टाए चेतियं सिया, तं जहा - अप्पणो पुत्ताणं धूयाणं सुण्हाणं धातीणं णातीणं राईणं दासाणं दासीण कम्मकराणं कम्मकरीणं आएसाणं पुढो पहेणाए सामासाए पातरासाए सहि सण्णिचओ कज्जति, इह एएसि माणवाणं भोयणाए । तत्थ भिक्खू परकड - परणितिं उग्गमुप्पायणेसणासुद्धं सत्थातीतं सत्थपरिणामितं अविहिंसितं एसितं वेसितं सामुदाणियं पण्णमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजण-वणलेवणभूयं संजमजायामायावृत्तियं बिलमिव पण्णगभूतेणं अप्पाणेण आहारं आहारेज्जा - अण्णं अण्णकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले ॥
धम्मदेसणा-पदं
५१. से भिक्खू मायणे अण्णर्यार दिसं वा अणुदिसं वा पडिवण्णे धम्मं आइक् विभए किट्टे - उट्ठिएसु वा अणुवट्ठिएसु वा सुस्सूसमाणेसु पवेदए - संति विरति उवसमं णिव्वाणं सोवियं अज्जवियं मद्दवियं लाघवियं अणतिवातियं ॥
५२. सव्वेसिं पाणाणं सव्वेसि भूयाणं सव्वेसि जीवाणं सव्वेसि सत्ताणं अणुवीइ face धम्मं ॥
५३. से भिक्खू धम्मं किट्टेमाणे- णो अण्णस्स हेउं धम्ममाइक्खेज्जा । णो पाणस्स हे धम्ममाइक्खेज्जा । णो वत्थस्स हेउ धम्ममाइक्खेज्जा | णो णस्स हेडं धम्म माइक्खेज्जा | णो सयणस्स हेउं धम्ममाइक्खेज्जा | णो अण्णेसि विरूवरुवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा । अगिला धम्ममाइक्खेज्जा । णण्णत्थ कम्मणिज्जरया धम्ममाइक्खेज्जा |
५४. इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोच्चा णिसम्म सम्मं उट्ठाणेणं उट्ठाय वीरा अस्सि धम्मे समुट्ठिया । जे तस्स भिक्खुस्स अंतिए धम्मं सोच्चा णिसम्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org