________________
सूयगडो २
से किमंग पुण वयं अण्णमण्णेहिं णाइसंजोगेहिं मुच्छामो? इति संखाए णं वयं
णातिसंजोगे विप्पजहिस्सामो।। ३६. से मेहावी जाणेज्जा-बाहिरगमेयं, इणमेव उवणीयतरगं, तं जहा-हत्था मे
पाया मे बाहा मे ऊरू मे उदरं मे सीस मे आउं मे बलं मे वण्णो मे तया मे छाया मे सोयं मे च मे घाणं मे जिब्भा मे फासा मे ममाति, वयाओ परिजूरइ, तं जहा-आऊओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ चक्खूओ घाणाओ जिब्भाओ फासाओ। सुसंधिता संधी विसंधीभवति, वलितरंगे गाए भवति, किण्हा केसा पलिया भवंति । जं पि य इमं सरीरगं उरालं आहारोवचियं, एयं
पि य मे अणुपुत्वेणं विप्पजहियव्वं भविस्सति ।। भिक्खुणो लोगनिस्साविहार-पदं ३७. एयं संखाए से भिक्खू भिक्खायरियाए समुट्टिए दुहओ लोगं जाणेज्जा, तं
जहा--जीवा चेव, अजीवा चेव । तसा चेव, थावरा चेव ।। ३८. इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा
सपरिग्गहा-जे इमे तसा थावरा पाणा- ते सयं समारंभंति, अण्णण वि समारंभाति, अण्ण पि समारंभंतं समणजाणंति । इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा जे इमे कामभोगा सचित्ता वा अचित्ता वा-ते सयं परिगिण्हंति, अण्णण वि परिगिण्हावेंति, अण्णं पि परिगिण्हतं समणुजाणंति । इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे । जे खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, एतेसिं चेव णिस्साए बंभचेरवासं वसिस्सामो। कस्स णं तं हेउं ? जहा पुव्वं तहा अवरं, जहा अवरं तहा पुव्वं । अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव । जे खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, दहओ पावाइं कुव्वंति, इति संखाए दोहि वि अंतेहिं अदिस्समाणो।
इति भिक्ख रीएज्जा ।। ३६. से बेमि–पाईणं वा पडीणं वा उदोणं वा दाहिणं वा एवं से परिणातकम्म,
एवं से ववेयकम्मे, एवं से वियंतकारए भवइ त्ति मक्खायं । अहिंसाधम्म-पदं ४०. तत्थ खलु भगवया छज्जीवणिकाया हेऊ पण्णत्ता, तं जहा-पुढवीकाए आउकाए
तेउकाए वाउकाए वणस्सइकाए तसकाए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org