________________
बीअं अज्झयणं (किरियाठाणे)
३८५ अप्पियाओ असुभाओ अमणुण्णाओ अमणामाआ दुक्खाओ णो सुहाओ । एवमेव णो लद्धपुव्वं भवति । इह खलु कामभोगा णो ताणाए वा णो सरणाए वा । पुरिसे वा एगया पुन्वि कामभोगे विप्पजहइ, कामभोगा वा एगया पुव्वि पुरिसं विप्पजहंति । अण्णे खलु कामभोगा, अण्णो अहमसि । से किमंग पूण वयं अण्णमण्णेहि कामभोगेहि
मुच्छामो ? इति संखाए णं वयं कामभोगे विप्पजहिस्सामो ।। ३५. से मेहावी जाणेज्जा बाहिरगमेयं, इणमेव उवणीयतरगं, त जहा ---माता
मे पिता मे भाया मे भगिणी मे भज्जा मे पुत्ता में णत्ता मे धूया मे पेसा मे सहा मे सुही मे सयणसंगथसंथुया मे । एते खलु मम णायओ, अहमवि एएसि । से मेहावी पुत्वमेव अप्पणा एवं समभिजाणेज्जा। इह खल मम अण्णयरे दक्खे रोगातके समुप्पज्जेज्जा-अणि? अकंते अप्पिए असुभे अमणुण्णे अमणामे दुक्खे णो सुहे। से हता ! भयंतारो ! णायओ ! इमं मम अण्णयरं दुक्खं रोगातकं परियाइयह – अणिटुं अकंतं अप्पियं असुभं अमणुण्णं अमणामं दुक्खं णो सुहं । माऽहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा । इमाओ मे अण्णत राओ दुक्खाओ रोगातंकाओ परिमोयहअणिट्टाओ अकताओ अप्पियाओ असुभाओ अमणुण्णाओ अमणामाओ दक्खाओ णो सुहाओ । एवमेवं णो लद्धपुव्वं भवइ । तेसि वा वि भयंताराणं मम णाययाणं अण्णयरे दुक्खे रोगातके समुप्पज्जेज्जाअणि? अकते अप्पिए असुभे अमणुण्णे अमणामे दुक्खे णो सुहे । से हंता ! अहमेतेसिं भयंताराणं णाययाणं इमं अण्णतरं दुक्खं रोगातंक परियाइयामि--अणिटुं अकंतं अप्पियं असुभं अमणुण्णं अमणामं दुक्खं णो सुहं, मा मे दुक्खंतु वा सोयंतु वा जूरंतु वा तिप्पंतु वा पीडंतु वा परितप्पंतु वा । इमाओ णं अण्णय राओ दुक्खाओ रोगातंकाओ परिमोएमि-अणिटाओ अकंताओ अप्पियाओ असुभाओ अमणुण्णाओ अमणामाओ दुक्खाओ णो सुहाओ । एवमेव णो लद्धपुव्वं भवति । अण्णस्स दुक्खं अण्णो णो परियाइयइ, अण्णण कतं अण्णो णो पडिसंवेदेइ, पत्तेयं जायइ, पत्तेयं मरइ, पत्तेयं चयइ, पत्तेयं उववज्जइ, पत्तेयं झंझा, पत्तेयं सण्णा, पत्तेयं मण्णा, पत्तेयं विष्णू, पत्तेयं वेदणा । इति खलु णातिसंजोगा णो ताणाए वा णो सरणाए वा। पूरिसे वा एगया पुवि णाइसंजोगे विप्पजहइ, णाइसंजोगा वा एगया पुव्वि पुरिसं विप्पजहति । अण्णे खलु णातिसंजोगा, अण्णो अहमंसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org