________________
सूयगडो २
३८२
२६. से एगइओ णो वितिगिछ' – गाहावईण वा गाहावइपुत्ताण वा' 'कुंडलं वा मोत्ति वा सयमेव अवहरइ', 'अण्णेण वि अवहरावेइ, अवहरतं पि अण्णं • समणुजाणइ ॥
वा
३०. से एगइओ णो वितिगिछइ - समणाण वा माहणाण वा दंडगं वा" "छत्तगं वा भंडगं वा मत्तगं वा लट्ठिगं वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं 'अण्णेण वि अवहरावेइ, अवहतं पावकम्मेहिं अत्ताणं • उवक्खाइत्ता
वा° चम्मछेयणगं वा सयमेत्र अवहरई', पि अण्णं • समणुजाणइ - इति से महया भवति ॥
०
३१. से एगइओ समणं वा माहणं वा दिस्सा णाणाविहेहिं 'पावेहिं कम्मेहि" अत्ताणं उवक्खात्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं वदित्ता भवइ, काले वि' से अणुपविट्ठस्स 'असणं वा पाणं वा खाइमं वा साइमं वा णो दवावेत्ता भवति, "जे इमे" भवंति - वोण्णमंता भारक्कता” अलसगा वसलगा ‘किवणगा समणगा, ते इणमेव" जीवितं धिज्जीवियं " संपडिब्रूहेंति ।
ते 'पारलोस्स अट्टस्स" किचि वि सिलिस्संति", ते दुक्खति ते सोयंति जूति ते तिप्पंति ते पिट्टेति ते परितप्पति ते दुक्खण-जूरण- सोयण-तिप्पणपिट्टण - परितपण-वह-बंध - परिकिलेसाओ अपडिविरता" भवंति । ते महता आरंभेण ते महता समारंभेण ते महता आरंभसमारंभेण विरूवरूवेहिं पावकम्म
१. ० गिछइ, तंजहा (ख, वृ) ।
२. सं० पा० गाहावइपुत्ताण मोत्तियं ।
वा जाव
Jain Education International
१३. किमणगा पव्वयंति (क); किवणगा समणगा पव्वयंति ( ख ) ; ० श्रमणा भवंति — प्रव्रज्यां गृहन्ति (वृ ) |
१४. अणमेव (क); इणामेव ( ख ) । १५. धीजीवितं (क) ।
३. सं० पा० - अवहइ जाव समणुजाणइ । ४. गछइ, तंजा (ख, वृ) ।
५. सं० पा० - दंडगं वा जाव चम्मछेयणगं । ६. सं० पा० - अवहरइ जाव समणुजाणइ । ७. सं० पा० महया जाव उवक्खाइत्ता । ८. पावकम्मे हिं (क, ख ) ।
६. वि (क ) ।
१०. असणं वा पाणं वा जाव (क); असणं वा ४ जाव (ख) |
११. अपरं च दानोद्यतं निषेधयति तत्प्रत्यनीकतया,
एतच्च ब्रूते — ये इमे पाषण्डिका भवंति १६. बंधण ( ख ) ।
(वृ) ।
१२. भारोक्कता ( क, ख ) ।
१६. पारलोयस्स ० ( क ) ; पारलोयस्स अट्ठाए ( ख ); पारलोइयं अत्थं ( चू); पारलोइयस्स अस्स साहणं (वृ) ।
१७.
१८.
सिलीसंति ( ख ) ।
१।४२,४३,५१ –– निर्दिष्टाङ्क षु सूत्रेषु 'पीड' धातुप्रयोगो वर्तते, अत्र च तस्मिन्नेव प्रकरणे 'पिट्ट' धातुप्रयोगो लभ्यते । नानयोः कश्चिदर्थ भेदः संभाव्यते ।
२०. अप्पडरिया (क्व)
For Private & Personal Use Only
www.jainelibrary.org