________________
बीअं अज्झयणं (किरियाठाणे)
३८३
किच्चेहिं उरालाई माणुस्सगाई भोगभोगाइं भंजित्तारो भवंति, तंजहा-अण्णं अण्णकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले । सपुव्वावरं च णं हाए कयबलिकम्मे कय-कोउय-मंगल-'पायच्छित्ते सिरसा ण्हाए कंठेमालकडे' आविद्धमणिसुवण्णे कप्पियमालामउली पडिबद्धसरीरे वग्धारिय-सोणिसुत्तग-मल्ल-दामकलावे अहयवत्थपरिहिए चंदणोक्खित्तगायसरीरे'' महइमहालियाए कूडागारसालाए महइमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिवुडे 'सव्व राइएणं जोइणा झियायमाणेणं महयाय-णट्ट-गीयवाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-पडुप्पवाइय-रवेणं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरइ। तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भटेंतिभण देवाणुप्पिया ! किं करेमो ? किं आहरेमो ? किं उवणेमो ? किं उवट्ठावेमो ? किं भे हियइच्छियं ? किं भे आसगस्स सयइ ? तमेव पासित्ता अणारिया एवं वयंति -देवे खलु अयं पुरिसे ! देवसिणाए खलु अयं पुरिसे ! 'देवजीवणिज्जे खलु अयं पुरिसे" ! अण्णे वि य णं उवजीवंति । तमेव पासित्ता आरिया वयंति-अभिक्कंतकूरकम्मे खलु अयं पुरिसे, अइधूए", अइआयरक्खे दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लहबोहिए"
यावि भविस्सइ॥ ३२. इच्चेतस्स ठाणस्स उद्वित्ता" वेगे अभिगिझंति, अणुट्ठित्ता वेगे अभिगिज्झति,
अभिझंझाउरा अभिगिझंति । एस ठाणे अणारिए अकेवले अप्पडिपुण्णे 'अणेयाउए असंसुद्धे असल्लगत्तणे
१. ओरालाई (क)।
६. एतावान् पाठो वृत्तौ नास्ति व्याख्यातः । २. मणुस्स° (क, ख)।
७. आविद्ध वेमो (क), आचिट्ठामो, आविट्ठवेमो ३. यद्यपि चूर्णिकारवत्तिकाराभ्यां 'जे इमे (क्व)।
भवंति' इतः 'समणगा' पर्यन्तं अन्तर्वाक्यं ८. हियं ० (ख) । स्वीकतं किन्त यत्तदोः सम्बन्धेन बदवचनस्य ६. चिन्हाङ्कित: पाठो वृत्तौ नास्ति व्याख्यातः । सम्बन्धेन च 'सयणं सयणकाले', पर्यन्तं १०. अइधुत्ते (क)। अन्तर्वाक्यं युज्यते ।
११. बोहियाए (ख)। ४. x(चू)।
१२. उवट्टिते (क)। ५. पायच्छित्ते कप्पियमालामउली पडिबद्धसरीरे १३. असंबुद्धे अणेयाउए (क); अणेयाऊए असंबुद्धे
वग्धारियसोणिसुत्तगमल्लदामकलावे सिरसा (ख); वृत्ती नैष पाठो व्याख्यातोस्ति । पहाए कठे मालकडे-वृत्तौ चिन्हित-पाठ- प्रत्यो: 'असंबुद्धे' पाठो लभ्यते किन्तु 'आवस्थाने एतावानेव पाठो निर्दिष्टक्रमेण व्याख्या
श्यक' चतुर्थाध्ययने 'केवलियं पडिपूण्णं तोस्ति।
णेयाउयं संसुद्ध' अनेन क्रमेणासौ पाठो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org