________________
बीअं अज्झयणं (किरियाठाणे)
३८१ संपदायलित्तस्स असव्ववहारकरण-पदं २५. से एगइओ केणइ वि आदाणेणं विरुद्ध समाणे, समणाणं वा माहणाणं वा
'दंडगं वा छत्तगं वा'२ भंडगं वा मत्तगं वा लट्ठिगं वा भिसिगं वा चेलगं' वा चिलिमिलिगं वा 'चम्मगं वा चम्मछेयणगंवा चम्मकोसियं वा सयमेव अवहरइ', 'अण्णण वि' अवहरावेइ, अवहरंतं पि अण्णं° समणुजाणइ-इति से
महया पावकम्मेहिं अत्ताणं° उवक्खाइत्ता भवति ।। वोमंसरहियस्स कूरकम्मकरण-पदं २६. से एगइओ नो वितिगिछइ-गाहावईण वा गाहावइपुत्ताण वा सयमेव अगणि
काएणं ओसहीओ झामेइ', 'अण्णेण वि अगणिकाएणं ओसहीओ झामावेइ, अगणिकाएणं ओसहीओ° झामेंतं पि अण्णं समणुजाणइ-इति से महया
'पावकम्मे हि अत्ताणं उवक्खाइत्ता' भवति ॥ २७. से एगइओ णो वितिगिंछइ"--गाहावईण वा गाहावइपुत्ताण वा उट्टाण वा
गोणाण वा घोडगाण वा गद्दभाण वा सयमेव धूराओ कप्पेइ, अण्णण वि कप्पावेइ, अण्णं पि कप्पंतं समणुजाणइ"-'इति से महया पावकम्मेहिं अत्ताणं
उवक्खाइत्ता भवति ॥ २८. से एगइओ णो वितिगिछइ१२–गाहावईण वा गाहावइपुत्ताण वा उसालाओ
वा गोणसालाओ वा घोडगसालाओ वा° गद्दभसालाओ वा कंटकबोंदियाए पडिपेहित्ता सयमेव अगणिकाएणं झामेइ", 'अण्णेण वि झामावेइ, झामतं
पि अण्णं° समणुजाणइ ।। १. समाणे, अदुवा खलदाणेणं, अदुवा सुराथा- केनचिन्निमित्तेन कुपितः सन्नेतत्कुर्यादित्याह ।
लएणं (क, ख); प्रस्तुतसूत्रं 'समणमाहणेन' २. छत्तगं वा दंडगं वा (ख), तोलनीयंसंबद्धपस्ति, तेनाव 'अदुवा खलदाणेणं अदवा आयारचूला २१४६ ।। सुराथालएणं' इति पाठो नैव युज्यते । पूर्व' इति पाठो नवरायोपि ३. चेलं वा (क)।
४. चम्मं वा चम्मछेदणं (क)। वर्तिषु सूत्रेषु प्रवर्तमान: पाठोसौ अत्रापि
५. सं० पा०-अवहरइ जाव समणुजाणइ। लिपिप्रमादेन पूर्वप्रचलितक्रमाभ्यासेन वा लिखितोस्तीति प्रतीयते । चूर्णी वृत्तौ च
६. सं० पा०-महया जाव उवक्खाइत्ता।
७. गिछइ, तं जहा (ख, व)। अपहरणस्य यानि कारणानि प्रदर्शितानि
८. सं० पा०-झामेइ जाव झामेंतं । तेभ्योपि उक्तानुमानस्य परिपुष्टिर्जायते ।
६. सं० पा०-महया जाव भवति । चौँ यथा--"इमो अण्णो पासंडत्थाण १०. गिछइ, तंजहा (ख, व)। दिदिरागेणं वादे वा पराइतो सयमेव तेसिं ११. सं० पा०-समणुजाणइ । अण्णं किंचि णत्थि जं अस्थि तं अवहरति," १२. ०गिछइ, तंजहा (ख, व)। वत्तौ च यथा-"अथैकः कश्चित्स्वदर्शनानु- १३. सं० पा०-उसालाओ वा जाव गद्दभ । गगेण वा, वादपराजितो वाऽन्येन वा १४. सं० पा०-झामेइ जाव समणजाणइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org