________________
३८०
सप्पओयणं कूरकम्मकरण-पदं
२०. से एगइओ परिसामज्झाओ उट्ठेत्ता अहमेयं हणामि त्ति कट्टु तित्तिरं वा गंवा [ गं वा ? ] लावगं वा कवोयगं वा [ कवि वा ? ] कविजलं वा अण्णयरं वा तसं पाणं हंता' 'छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेइ -- इति से महया पावेहिं कम्मेहिं अत्ताणं • उवक्खाइत्ता भवति ॥
सद्दादि विसहि विरुद्धस्स कूरकम्मकरण-पदं
२१. से एगइओ केणइ आदाणेणं विरुद्धे समाणे, अदुवा खलदाणेणं, अदुवा सुरा
थालएणं गाहावईण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं सस्साई भामेइ, अणेण वि अगणिकाएणं सस्साई भामावेइ, अगणिकाएणं सस्साई भामेतं पि अण्णं समणुजाणइ - इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति ॥ २२. से एगइओ केइ आदाणेणं विरुद्धे समाणे, अदुवा खलदाणेणं, अदुवा सुराथालएणं गाहावईण वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेइ, अण्णेण वि कप्पावेइ, कप्पतं वि अण्ण समणुजाणइ - इति से महया" "पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति ।।
२३. से एगइओ केणइ आदाणेणं विरुद्धे समाणे, अदुवा खलदाणेणं, अदुवा सुराथालएणं गाहावईण वा गाहावइपुत्ताण वा उसालाओ वा गोणसालाओ वा घोडगसालाओ वा गद्दभसालाओ वा कंटकबोंदियाए पडिपेहिता सयमेव अगणिकाएणं झामेइ, अण्णेण वि भामावेइ, झामंतं पि अण्णं समणुजाणइ - इति से महया' 'पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति ॥ २४. से एगइओ केणइ आदाणेणं विरुद्धे समाणे, अदुवा खलदाणेणं, अदुवा सुराथालएणं गाहावईण वा गाहावइपुत्ताण वा कुंडलं वा मणिवा मोत्तियं वा सयमेव अवहरइ, अण्णेण वि अवहरावेइ, अवहतं पि अण्णं समणुजाणइ - इति से महया" "पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति ।
१. आहणामि ( क ) ।
२, ३. अस्याध्ययनस्य षष्ठे सूत्रे इमौ शब्दो
सूयगडो २
स्तः ।
४. सं० पा०-हता जाव उवक्खाइत्ता । ५. चूर्णो अस्य सूत्रस्य व्याख्याया अन्ते एवं फासे वि' 'आहतो भरितो वा केणइ असुइणा खेलेणं उविद्वेण वा' इत्युल्लिखितमस्ति ।
Jain Education International
अयमुल्लेखः स्वतंत्रसूत्राणां संकेतोथवा व्याख्यामात्रमिति स्पष्टं न परिज्ञायते ।
६. घोडाण ( क ) ।
७,८. सं० पा०-- महया जाव भवति । ६. वा गुणिवा ( क ) ।
१०
सं० पा० - महया जाव भवति ।
For Private & Personal Use Only
www.jainelibrary.org