________________
बीअं अज्झयणं (किरियाठाणे)
३७६ से एगइओ सोयरियभावं पडिसंधाय महिसं वा अण्णयरं वा तसं पाणं हता' 'छेत्ता भेत्ता लुपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेइ-इति से महया पावेहि कम्मेहि अत्ताणं ° उवक्खाइत्ता भवति । से एगइओ वागुरियभावं पडिसंधाय मियं वा अण्णयरं वा तसं पाणं हता' 'छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेइ-इति से महया पावेहिं कम्मेहिं अत्ताणं° उवक्खाइत्ता भवति । से एगइओ साउणियभावं पडिसंधाय सउणि वा अण्णयरं वा तसं पाणं हंता' 'छेत्ता भेत्ता लुपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेइ-इति से महया पावेहि कम्मेहि अत्ताणं ° उवक्खाइत्ता भवति। से एगइओ मच्छियभावं पडिसंधाय मच्छं वा अण्णयरं वा तसं पाणं हंता' 'छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेइ–इति से महया पावेहि कम्मेहि अत्ताणं ° उवक्खाइत्ता भवति । 'से एगइओ गोवालगभावं पडिसंधाय तमेव गोणं परिजविय' हता' 'छेत्ता भेत्ता लंपइत्ता विलंपइत्ता उद्दवइत्ता आहारं आहारेइ-इति से महया पावेहिं कम्मेहि अत्ताणं ° उवक्खाइत्ता भवति । से एगइओ गोघायगभावं पडिसंधाय गोणं वा अण्णयरं वा तसं पाणं हता 'छेत्ता भेत्ता लपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेइ-इति से महया पावेहि कम्मेहि अत्ताणं° उवक्खाइत्ता भवति । से एगइओ सोवणियभावं पडिसंधाय सुणगं वा अण्णयरं वा तसं पाणं हता" 'छेत्ता भेत्ता लंपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेइ-इति से महया पावेहिं कम्मेहिं अत्ताणं° उवक्खाइत्ता भवति । से एगइओ सोवणियंतियभावं पडिसंधाय मणुस्सं वा अण्णयरं वा तसं पाणं हतार 'छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता ° आहारं आहारेइ-इति से महया पावेहि कम्मेहि अत्ताणं उवक्खाइत्ता भवति ।।
१. सोवरिय० (ख) । चूर्णी क्रमप्राप्तं सौकरिक- २. सं० पा०-हंता जाव उवक्खाइत्ता।
पदं व्याख्यातं नास्ति । गोघातकभावस्या- ३,४,५. सं० पा०—हंता जाव उवक्खाइत्ता। नन्तरं "केइ पुण भणंति-सोयरियभावं ति ६. गोणं वा (क, ख)। महिसं, अण्णतरो तव्वत्तिरित्तो गोणादि"- ७. परिजविय-परिजविय (क)। (चूर्णी पृ० ३५७) इति उल्लेख: प्राप्यते। ८,९. सं० पा०-हंता जाव उवक्खाइत्ता । वत्तिकारस्य सम्मुखेपि सौकरिकपदस्य पाठः १०. से एगइओ गोघायगभावं° । से एगइओ स्पष्टो नासीदिति प्रतीयते--."अत्रान्तरे गोवालगभावं° । (क, ख)। सौकरिकपदं, तच्च स्वबुद्धया व्याख्येयम् ११. सं० पा०-~-हंता जाव उवक्खाइत्ता । सौकरिका:-श्वपचाश्चाण्डालाः-खट्टिका १२. सं० पा०—हंता जाव आहारं । इत्यर्थः" (वृत्ति पत्र ६३ पं० २)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org