________________
पढमं अभयणं (पोंडरीए)
३६१
रोगातं के समुप्पज्जेज्जा - अणि अकंते अप्पिए असुभे अमणुण्णे अमणामे
।
से हंता ! भयंतारो ! कामभोगा' ! मम अण्णतरं दुक्खं रोगायंकं परियाइयह - अणि अकतं अप्पियं असुभं अमणुण्णं अमणामं दुक्खं णो सुहं । माह दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा । इमाओ मे अण्णतराओ दुक्खाओ रोगातंकाओ पडिमोयह- अणिट्ठाओ अकंताओ अप्पियाओ असुभाओ अमगुण्णाओ अमणामाओ दुक्खाओ जो सुहाओ । 'एवमेव णो लद्धपुव्वं भवति ।
इह खलु कामभोगा णो ताणाए वा णो सरणाए वा । पुरिसे वा एगया पुव्वि कामभोगे विप्पtes, कामभोगा वा एगया पुव्वि पुरिसं विप्पजहंति । अण्णे खलु कामभोगा, अण्णो अहमंसि । से किमंग पुण वयं अण्णा मण्णेहिं कामभोगे हिं मुच्छामो ? इति संखाए णं वयं कामभोगे विप्पजहिस्सामो || ५१. से मेहावी जाणेज्जा - बाहिरगमेयं, इणमेव उवणीयतरगं तं जहा - माता मे पिता मे भाया में 'भगिणी मे भज्जा में" पुत्ता मे णत्ता मे धूया मे पेसा मे सहा में" सुही मे सयणसंगंथसंथुया मे । एते खलु मम णायओ, अहमवि एएसि । से हावी पुव्वमेव अप्पणा एवं समभिजाणेज्जा - इह खलु ममं अण्णयरे दुक्खे रोगातं समुपज्जेज्जा - अणिट्टे' 'अकंते अप्पिए असुभे अमणुण्णे अमणामे • दुखे
।
से हंता ! भयंतारो ! णायओ ! इमं मम अण्णयरं दुक्खं रोगातंकं परियाइह - अणि अकंतं अप्पियं असुभं अमणुण्णं अमणामं दुक्खं • णो सुहं । माहं दुक्खामि वा सोयामि वा" "जूरामि वा तिप्पामि वा पीडामि वा परितामिव । इमाओ मे अण्णतराओ दुक्खाओ रोगातंकाओ परिमोयह
१. कामभोगाई (क, ख ) 1
२. ताऽहं ( क, ख ) ; द्रष्टव्यम् - ५१ सूत्रस्य ' मा मे' पदस्य पादटिप्पणम् ।
Jain Education International
५. भज्जा मे भगिणी मे ( क ) ।
६. धूया मे पेसा मे णत्ता मे सुहा मे ( ख ) । ७. एवं से (क, ख ) ।
८. सं० पा०- अणिट्ठे जाव दुक्खे । ६. परियादियध ( क ) 1
१०
३. लद्धपुव्वे (क); एवं णो० (ख); वृत्तौ — 'न चायमर्थस्तेन दुःखितेन 'एवमेवे' ति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, अग्रिमसूत्रे 'न चैतत्तेन दुःखितेन लब्धपूर्वं ११. भवति'' एवमेव नो लब्धपूर्वं भवति' इति १२. व्याख्यातमस्ति ।
४. वयं च ( ख ) ।
सं० पा०- - अणि जाव णो सुहं ।
सं० पा० - सोयामि वा जाव परितप्पामि । परिमोएह (क); पूर्वस्मिन् सूत्रे 'पडिमोयह' इति पदमस्ति ।
For Private & Personal Use Only
www.jainelibrary.org