________________
३६०
सूयगडो २
४८. इच्चेते चत्तारि पुरिसजाया णाणापण्णा णाणाछंदा 'णाणासीला णाणादिट्ठी " ाणारु णाणारंभा णाणाअज्भवसाणसंजुत्ता 'पहीणा पुव्वसंजोगा आरियं असंपत्ता इति णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा ||
भिक्खुणो भिक्खायरिया-समुट्ठाण-पदं
1
४६. से बेमि-- पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तं जहा - आरिया वेगे अणारिया वेगें, उच्चागोया वेगे णीयागोया वेगे, काय मंता वेगे हस्समंता वेग, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे • दुरूवा वेगे । तेसिं चणं खेत्तवत्थूणि परिग्गहियाणि भवंति, तं जहा - 'अप्पयरा वा भुज्जरा" वा । तेसि च णं जणजाणवयाइं परिग्गहियाई भवति, तं जहा'अप्पयरा वा भुज्जयरा" वा । तहप्पगारेहिं कुलेहिं आगम्म अभिभूय ए भिक्खायरियाए समुट्ठिया । सतो वा वि एगे णायओ य उवगरणं च' विप्पजहाय भिखारिया समुट्ठिया । असतो वा वि एगे णायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिया ॥
po
५०. जे ते सतो वा असतो वा णायओ 'य उवगरणं च" विप्पजहाय भिक्खायरियाए समुट्ठिया, पुव्वमेव तेहिं णातं भवति - इह खलु पुरिसे "अण्णमण्णं" ममट्ठाए" एवं विप्पडिवेदेति", तं जहा - खेत्तं मे वत्थू मे हिरण्णं मे सुवण्णं में 'धणं मे" धणं मे कंसं मे दूस मे विपुल धण - कणग- रयण-मणि- मोत्तिय संख-सिल-प्पवालरत्तरयण-संत-सार-सावतेयं मे सद्दा मेरूवा मे गंधा मे रसा मे फासा मे । खलु मे कामभोगा, अहमवि एतेसिं ।
से मेहावी पुव्वमेव" अप्पणा एवं समभिजाणेज्जा - इह खलु मम अण्णतरे दुक्खे
१. णाणादिट्ठी णाणासीला ( क ) ।
२. पहीणपुव्वसंजोगा ( क, ख ); प्रहीणः पूर्व
संयोग: यैः (वृ) |
३. मणूसा ( क ) ।
४. सं० पा०-- अणारिया वेगे जाव दुरूवा ।
५. अप्पयरो वा भुज्जयरो ( क, ख ) ।
६. अप्पयरो वा भुज्जयरो ( ख ) ।
७. य अणातयो य (चू) ।
८. च अणुवगरणं च (चू) ।
६. य अणायओ य उवगरणं च (क, ख );
Jain Education International
य अणायओ य उवगरणं च अणुवगरणं च (च्) ।
१०. भवति, तं जहा ( ख, वृ ) ।
११. अन्यद् अन्यद् वस्तु उद्दिश्य ( वृ ) । १२. विप्परियावेति ( क ) ।
१३. वत्थं (क)
१४. धणम्मे ( क ) ।
o
१५. पुव्वा ° ( ख ) । १६. तं इह (ख) ।
For Private & Personal Use Only
www.jainelibrary.org