________________
३६२
सूयगडो २ अणिट्ठाओ' 'अकंताओ अप्पियाओ असुभाओ अमणुण्णाओ अमणामाओ दुक्खाओ ° णो सुहाओ । एवमेवं णो लद्धपुव्वं भवइ ।
T वि भयंताराणं मम णाययाणं अण्णयरे दुक्खे रोगातके समप्पज्जेज्जाअणि?' अकंते अप्पिए असुभे अमणुण्णे अमणामे दुक्ख° णो सुहे। से हंता ! अहमेतेसि भयंताराणं णाययाणं इमं अण्णतरं दुक्खं रोगातंक परियाइयामि-अणि?' 'अकंतं अप्पियं असुभं अमणुण्णं अमणामं दुक्खं ° णो सुहं, 'मा में दुक्खंतु वा' 'सोयंतु वा जूरंतु वा तिप्पंतु वा पीडंतु वा ° परितप्पंतु वा। इमाओ णं अण्णयराओ दुक्खाओ रोगातंकाओ परिमोएमि-अणिवाओ" 'अकंताओ अप्पियाओ असुभाओ अमणुण्णाओ अमणामाओ दुक्खाओ ° णो सुहाओ । एवमेव णो लद्धपुव्वं भवति । अण्णस्स दुक्खं अण्णो णो परियाइयइ', अण्णेण कतं' अण्णो णो पडिसंवेदेइ, पत्तेयं जायइ, पत्तेयं मरइ, पत्तेयं चयइ, पत्तेयं उववज्जइ, पत्तेयं झंझा, पत्तेयं सण्णा, पत्तेयं मण्णा,' •पत्तेयं विण्ण, पत्तेयं ° वेदणा। इति खलु णातिसंजोगा णो ताणाए वा णो सरणाए वा। पुरिसे वा एगया पुव्वि णाइसंजोगे विप्पजहइ, णाइसंजोगा वा एगया पुचि पुरिसं विप्पजहंति । अण्णे खलु णातिसंजोगा, अण्णो अहमंसि । से किमंग पुण वयं अण्णमण्णेहि
णाइसंजोगेहिं मुच्छामो ? इति संखाए णं वयं णातिसंजोगे विप्पजहिस्सामो॥ ५२. से मेहावी जाणेज्जा-बाहिरगमेयं, इणमेव उवणीयतरगं, तं जहा - हत्था मे
पाया मे बाहा मे ऊरू मे उदरं मे सीसं मे आउं मे बलं मे वण्णो मे तया मे
१. सं० पा०-अणिट्ठाओ जाव णो सुहाओ। ८. एवामेव (ख)। २. एवामेव (क); एवमेयं (वृ) ।
९. पडियादियति (क); परियादियति (ख); ३. सं० पा०-अणिढे जाव णो सुहे।
पडिया इयइ (प्रत्यापिबति) (व)। ४. सं० पा०-अणिटुं जाव णो सुहं। १०. कत कम (क); कडं कम्मं (व); कडं (चू)। ५. मम ज्ञातयः (व) अत्र 'मा' शब्दोस्ति तथैव ११. सं० पा०-एवं विष्णू वेदणा। पूर्ववर्ती द्वयोः संदर्भयोरपि 'मा' शब्दो युज्यते। १२. तरागं (क)। एकत्र 'मा' शब्दः प्रतिष्वपि लभ्यते, एकत्र १३. मे सील मे (क, ख)। अत्र 'शील' च 'ताह' अथवा 'नाह' इति अस्पष्टोल्लेखः शब्दोऽधिकः प्रतीयते । शीलस्य नात्र प्राप्यते । उत्तरवर्तिसंदर्भानुसारेण प्रथमे कश्चित् प्रसङ्गः। वृत्तिकृता लिखितमपि संदर्भपि 'मा' एव शब्दो युज्यते।
पुष्णातीदम्-'एतच्च हस्तपादादिकं ६. सं० पा०-दुक्खंतु वा जाव मा मे परितप्पंतु । स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंबन्धित्वेन ७. सं० पा०-अणिट्राओ जाव णो सुहाओ। विवक्षितम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org