________________
पढमं अज्झयणं (पोंडरीए)
३५७ 'पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव ° अभिमूय चिट्ठति । से जहाणामए उदगपुक्खले सिया' उदगजाए उदगसंवुड्ढे उदगअभिसमण्णागए ° उदगमेव अभिभूय चिट्ठइ । एवमेव धम्मा वि पुरिसादिया' •पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय चिट्ठति। "से जहाणामए उदगबुब्बुए सिया उदगजाए उदगसंवुड्ढे उदगअभिसमण्णागए उदगमेव अभिभूय चिट्ठइ। एवमेव धम्मा वि पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव
अभिभूय चिट्ठति ॥ ३५. जंपि य इमं समणाणं णिग्गंथाणं उद्दिवं पणीयं विअंजियं वालसंग
गणिपिडगं, तं जहा—आयारो' 'सूयगडो, ठाणं, समवाओ, वियाहपण्णत्ती, णायाधम्मकहाओ, उवासगदसाओ, अंतगडदसाओ, अणुत्तरोववाइयदसाओ, पण्हावागरणाई, विवागसुयं °, दिट्ठिवाओ-सव्वमेयं मिच्छा, ण एतं तहियं, ण एतं आहातहियं। इमं सच्चं इमं तहियं इमं आहातहियं ते एवं सणं कव्वति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति । तमेवं ते तज्जातियं दुक्खं णातिवटुंति',
सउणी पंजरं जहा ॥ ३६. ते णो विप्पडिवेदेति तं जहा-किरिया इ वा अकिरिया इ वा सुकडे इ वा
दुक्कडे इ वा कल्लाणे इ वा पावए इ वा साहू इ वा असाहू इ वा सिद्धी इ वा असिद्धी इ वा णिरए इ वा ° अणिरए इ वा। एवं ते विरूवरूवेहिं कम्मसमा
रंभेहिं विरूवरूवाइं कामभोगाई समारंभंति भोयणाए ।। ३७. एवं ते अणारिया विप्पडिवण्णा [मामगं धम्मं पण्णवेति ?] | "तं सद्दहमाणा
तं पत्तियमाणा तं रोएमाणा साधु सुयक्खाते समणेति ! वा माहणेति ! वा। काम खलु आउसो ! तुम पूययामो, तं जहा --असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणण वा। तत्थेगे पूयणाए समाउटिंसु, तत्थेगे पूयणाए णिकाइंसु ॥
१. सं० पा०-सिया जाव उदगमेव । २. सं० पा०-पूरिसादिया जाव चिट्ठति । ३. सं० पा०-एवं उदगबुब्बुए भणियब्वे । ४. पणियं (क, ख)। ५. सं०पा०-आयारो जाव दिदिवाओ।
६. ण तिउटटंति (वपा)। ७. स० पा०-किरिया इ वा जाव अणिरए। ८. एवमेव (क, ख)। है. सं० पा०-एवं सद्दमाणा जाव इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org