________________
सूयगडो २ ३८. पुवामेव तेसिं णायं भवइ-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता
अपसू परदत्तभोइणो भिक्खुणो, पावं कम्म णो करिस्सामो समुट्ठाए। ते' अप्पणा अप्पडिविरया भवंति । सयमाइयंति, अण्णे वि आइयाति, अण्णं पि आइयंतं समणुजाणंति । एवामेव ते इत्थिकामभोगेहि मुच्छिया गिद्धा गढिया अज्झोववण्णा लुद्धा रागदोसवसट्टा। ते णो अप्पाणं समुच्छेदेंति, णो परं समुच्छेदेति, णो अण्णाइं पाणाई भूयाइ जीवाइं सत्ताइं समुच्छेदेति । पहीणा पुव्वसंजोगा आरियं मग्गं असंपत्ता --- इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा ।
तच्चे पुरिसजाते ईसरकारणिए त्ति आहिए ।। णियतिवादि-पदं ३६. अहावरे चउत्थे पुरिसजाते णियतिवाइए त्ति आहिज्जइ -इह खलु पाईणं वा'
•पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति अणुपुव्वेणं लोगं उववण्णा, तं जहा-आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे । तेसिं च णं मणुयाणं एगे राया भवति - महाहिमवंत-मलय-मंदर-महिंदसारे
जाव' पसंतडिबडमरं रज्ज पसाहेमाणे विहरति ।। ४०. तस्स णं रण्णो परिसा भवति-उग्गा उग्गपुत्ता, भोगा भोगपुत्ता, इक्खागा
इक्खागपुत्ता, नागा नागपुत्ता, कोरव्वा कोरव्वपुत्ता, भट्टा भट्टपुत्ता, माहणा
माहणपुत्ता, लेच्छई लेच्छइपुत्ता, पसत्थारो पसत्थपुत्ता, सेणावई सेणावइपुत्ता ॥ ४१. तेसि च णं एगइए सड्डी भवति । कामं तं समणा वा माहणा वा संपहारिंसु
गमणाए । तत्थ अण्णतरेणं धम्मेणं पण्णत्तारो, वयं इमेणं धम्मेणं पण्णवइस्सामो। से एवमायाणह भयंतारो ! जहा मे एस धम्मे ° सुयक्खाते सुपण्णत्ते भवति । इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइक्खइ, एगे पुरिसे णोकिरियमाइक्खइ। जे य पुरिसे किरियमाइक्खइ, जे य पुरिसे णोकिरियमाइक्खइ, दो वि ते पुरिसा
तुल्ला एगट्ठा कारणमावण्णा ।। ४२. बाले पुण एवं विप्पडिवेदेति कारणमावण्णे। अहमंसि दुक्खामि वा सोयामि वा
_ 'जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा', अहमेयमकासि । परो
१. व्या० वि०-आदौ पच्छा' इति ४. एककारणापन्नत्वादिति (वृ)। अध्याहर्तव्यम्।
५ तिप्पामि वा पीडामि वा परितप्पामि वा २. सं० पा०--पाईणं वा जाव सुयक्खाते । जूरामि वा (क, व); तप्पामि वा पीडामि वा ३. ओ० सू०१४।
परितप्पामि वा (चू)।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only