________________
३५६
सूयगडो २
३३. तस्स णं रण्णो परिसा भवति-उग्गा उग्गपुत्ता, भोगा भोगपुत्ता, इक्खागा
इक्खागपुत्ता, नागा नागपुत्ता, कोरव्वा कोरव्वपुत्ता, भट्टा भट्टपुत्ता, माहणा
माहणपुत्ता, लेच्छई लेच्छइपुत्ता, पसत्थारो पसत्थपुत्ता, सेणावई सेणावइपुत्ता। ३४. तेसिं च णं एगइए सड्डी भवति। कामं तं समणा वा माहणा वा संपहारिंसु
गमणाए । तत्थ अण्णतरेणं धम्मेणं पण्णत्तारो, वयं इमेणं धम्मेणं पण्णवइस्सामो। से एवमायाणह भयंतारो ! जहा मे एस धम्मे° सुयक्खाते सुपण्णत्ते भवतिइह खलु धम्मा पुरिसादिया' पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता' पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय चिटुंति-- से जहाणामए गंडे सिया सरीरे जाए सरीरे संवुड्ढे सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठइ। एवमेव धम्मा वि पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया परिससंभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता' पुरिसमेव अभिभूय चिट्ठति । से जहाणामए अरई सिया सरीरे जाया सरीरे संवुड्डा' सरीरे अभिसमण्णागया सरीरमेव अभिभूय चिट्ठइ। एवमेव धम्मा वि पुरिसादिया 'पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय चिट्ठति । से जहाणामए वम्मिए सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठइ । एवमेव धम्मा वि पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय चिटुंति । से जहाणामए रुक्खे सिया पुढविजाए 'पुढविसवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठइ । एवमेव धम्मा वि पुरिसादिया" 'पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूता पुरिसपज्जोतिता पुरिसअभिसमण्णागता पुरिसमेव ° अभिभूय चिट्ठति । से जहाणामए पुक्खरिणी सिया" 'पुढविजाया पुढविसंवुड्डा पुढविअभिसमण्णागया° पुढविमेव अभिभूय चिट्ठइ । एवमेव धम्मा वि पुरिसादिया
१. व्या० वि०-पुरुषः-ईश्वरः ।
७. विम्मिए (ख)। २. 'पुरिससंभूता पुरिसअभिसमण्णागता' एते ८. सं० पा०-पुरिसादिया जाव अभिभूय । वाक्ये वृत्तौ न व्याख्याते।
९. सं० पा०-पुढविजाए जाव पुढविमेव । ३. वुड्ढे (क, वृ)।
१०. सं० पा०-पुरिसादिया जाव अभिभूय । ४. सं० पा०-पुरिसादिया जाव पुरिसमेव। ११. सं० पाo---सिया जाव पुढविमेव । ५. अभिसंवुड्ढा (क, ख); वुड्डा (वृ)। १२. सं० पा०-पुरिसादिया जा व अभिभूय । ६. सं० पा०--पुरिसादिया जाब पुरिसमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org