________________
पढमं अभयणं (पोंडरीए)
३५५
२६. ते णो एवं विप्पडवेदेति, तं जहा - किरिया इ वा' 'अकिरिया इ वा सुकडे इ वा दुक्कडे इ वा कल्लाणे इ वा पावए इ वा साहू इ वा असाहू इ वा सिद्धी इवा असिद्धी इ वा रिए इ वा अणिरए इ वा । ' एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारंभंति भोयणाए । ३०. एवं ते अणारिया विप्पडिवण्णा [ मामगं धम्मं पण्णवेति ? ] । तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साधु सुयक्खाते समणेति वा माहणे ति ! वा । कामं खलु आउसो ! तुमं पूययामो, तं जहा -- असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा । तत्थे पूणाए समाउसु, तत्थेगे पूयणाए णिकाइंसु ॥
३१. पुव्वामेव तेसि णायं भवइ- समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो, पावं कम्मं णो करिस्सामो समुट्ठाए ।
'अपणा अपडिवरिया भवंति । सयमाइयंति, अण्णे वि आइयावेंति अण्ण पिआइयंतं समणुजाणंति । एवामेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववण्णा लुद्धा रागदोसवसट्टा |
ते णो अप्पाणं समुच्छेदेति णो परं समुच्छेदेंति, णो अण्णाई पाणाई भूयाई जीवाई सत्ताई समुच्छेदेति । पहीणा पुव्वसंजोगा आरियं मग्गं असंपत्ता :इति ते णो हव्वा णो पाराए, 'अंतरा कामभोगेसु विसण्णा । दोच्चे पुरिसजाते पंचमहब्भूइए त्ति आहिए ||
ईसरकारणिय-पदं
३२. अहावरे तच्चे पुरिसजाते ईसरकारणिए त्ति आहिज्जइ - इह खलु पाईणं वा • पडणं वा उदीर्ण वा दाहिणं वा संतेगइया मणुस्सा भवंति अणुपुव्वेणं लोगं उववण्णा, तं जहा - आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे 'दुरूवा वेगे । तेसि च णं मणुयाणं एगे राया भवति महाहिमवंत मलय-मंदर-महिंदसारे जाव' पसंतडिबडमरं रज्जं पसाहेमाणे विहरति ॥
I
१. सं० पा० - किरिया इ वा जाव अणिरए । २. एवमेव ( ख ) ।
३. प्रथमपुरुषप्रकरणे २१ सूत्रे वृतिकारेण - सांप्रतं तत्प्रज्ञापित शिष्यव्यापारमधिकृत्याह'तं सद्दहमाणा' इति संबन्धयोजना कृता सा अग्रिमेषु त्रिष्वपि पुरुषेषु तथैव युज्यते । यदि 'त सद्दहमाणा' इत्यादिपाठस्य कर्त्ता 'ते अणारिया विप्पडिवण्णा' स्यात् तदा 'साधु
Jain Education International
सुक्खाते' इत्यादिपाठस्य संबन्धो न घटेत । ४. सं० पा०-पत्तियमाणा जाव इति । ५. व्या० वि० – आदी पच्छा' इति अध्याहर्तव्यम् ।
६. जाव विसणे ( क ) ।
७. सं० पा० – पाईणं वा जाव सुयक्खाते । ८. ओ० सू० १४ ।
For Private & Personal Use Only
www.jainelibrary.org