________________
पढमं अज्झयणं (पोंडरीए)
३५१
१४. तस्स णं रण्णो परिसा भवति-उग्गा उग्गपुत्ता, भोगा भोगपुत्ता, इक्खागा
इक्खागपत्ता, 'नागा नागपत्ता", कोरव्वा कोरव्वपत्ता, भटा भट्रपत्ता, माहणा माणपुत्ता, लेच्छई लेच्छइपुत्ता, पसत्थारो पसत्थपुत्ता, सेणावई सेणावइपुत्ता।। तेसिं च णं एगइए सड्डी भवति । कामं तं समणा वा माहणा वा संपहारिंसु गमणाए । 'तत्थ अण्णतरेणं धम्मेणं पण्णत्तारो, 'वयं इमेणं धम्मेणं पण्णवइस्सामो। से एवमायाणह भयंतारो! जहा मे एस धम्मे सुयक्खाते सुपण्णत्ते भवइ, तं जहा-उड्ढे पायतला, अहे केसग्गमत्थया, तिरियं तयपरियंते जीवे । एस 'आया पज्जवे कसिणे। एस जोवे जीवति, एस मए णो जीवति । सरीरे धरमाणे धरति, विणट्ठम्मि य णो धरति । एययंत जीवियं भवति । आदहणाए परेहिं णिज्जइ । अगणिझामिए सरीरे कवोतवण्णाणि अट्ठीणि भवंति । आसंदी
पंचमा पुरिसा गामं पच्चागच्छति । एवं असंते असंविज्जमाणे। १६. 'जेसिं तं" सूयक्खायं भवति-अण्णो भवइ जीवो अण्णं सरीरं, तम्हा, ते 'णो
एवं विपडिवेदेति अयमाउसो ! आया दीहे ति वा हस्से" ति वा । परिमंडले ति वा वट्टे ति वा तसे ति वा चउरसे ति वा आयते ति वा 'छलसे ति वा । किण्हे ति वा णीले ति वा लोहिए ति वा हालिद्दे ति वा सुक्किल्ले ति वा । सुब्भिगंधे ति वा दुब्भिगंधे ति वा । तित्ते ति वा कडुए ति वा कसाए ति वा अंबिले ति वा महुरे ति वा । कक्खडे ति वा मउए ति वा गरुए ति वा लहुए ति वा सोए ति वा उसिणे ति वा णिद्धे ति वा लुक्खे ति वा। एवं असंते असंविज्जमाणे ॥
.१ नाया नायपुत्ता (ख)।
सारेण निम्नपाठः कल्पितं शक्यते-जेसितं २. चूौँ केचिदन्येपि शब्दा व्याख्याताः । असंतो असंविज्जमाणे तेसि तं सुयक्खाय द्रष्टव्यमोवाइयं सू० २३ ।
भवति, जेसि पुण अण्णो° । चूर्णिगतपाठो ३. तत्थन्न ° (क, ख)।
मूले स्वीकृतः। ४. वयमेतेणं (क)।
६. व्या० वि०-जेसि त सुयक्खायं भवति५. मए (ख, वृ)।
अण्णो भवइ जीवो अण्ण सरीरं, ते णो एव ६. आयपज्जवे (क, ख)।
विपडिवेदेति, तम्हा (तस्मादप्येवाऽसु७. एतंत (क); एयंत (क्व) ।
अक्खातं--चू) इत्यन्वयः । ८. जेसि तं असंते असविज्जमाणे तेसिं तं १०. एवं नो (ख)। (क, ख); पुरोवतिसूत्रत्रयस्य (१६-१८) ११. ह्रस्से (क)। संदर्भसौ पाठोशद्धः प्रतिभाति, लिपिदोषेण १२. छलंसिए ति वा अट्रंसे ति वा (ख) । पाठपरिवर्तनं जातमिति प्रतीयते । वृत्ती १३. गुरुए (ख)। पाठस्य स्पष्टता नोपलभ्यते किन्तु व्याख्यानु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org