SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ३५० सूयगडो २ समणाउसोति ! समणे भगवं महावीरे ते' बहवे णिग्गंथे' य णिग्गंथीओ य आमंतेत्ता एवं वयासो-हंता समणाउसो ! आइक्खामि विभयामि' किट्टेमि पवेदेमि सअटुं सहेउं सणिमित्तं भुज्जो भुज्जो उवदंसेमि ।। १२. से बेमि-लोयं च खलु मए अप्पाहटु' समणाउसो ! सा पोक्खरणी बुइया। कम्म च खलु मए अप्पाहट्ट समणाउसो ! से उदए बुइए। कामभोगे य खलु मए अप्पाहटु समणाउसो ! से सेए बुइए। जणजाणवए' च खलु मए अप्पाहट्ट समणाउसो ! ते बहवे पउमवरपोंडरीया बुइया । रायाणं च खलु मए अप्पाहटु समणाउसो ! से एगे महं पउमवरपोंडरीए बुइए। अण्णउत्थिया य खलु मए अप्पाहट्ट समणाउसो ! ते चत्तारि परिसजाया बुइया। धम्म च खलु मए अप्पाहट्ट समणाउसो ! से भिक्खू बुइए । धम्मतित्थं च खलु मए अप्पाहटु समणाउसो ! से तीरे बुइए । धम्मकहं च खलु मए अप्पाहट्ट समणाउसो ! से सद्दे बुइए । णिव्वाणं च खलु मए अप्पाहटु समणाउसो ! से उप्पाए बुइए। एवमेयं च खलु मए अप्पाहटु समणाउसो ! से एवमेयं बुइयं । तज्जीव-तस्सरीर-वादि-पदं १३. इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणस्सा भवंति अणपूवेणं लोग उववण्णा", तं जहा-आरिया वेगे अणारिया वेगे, उच्चागोया" वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे। तेसिं च णं मणुयाणं एगे राया भवति --- महाहिमवंत - मलय-मंदर-महिंदसारे" जाव" पसंतडिंबडमरं रज्ज पसाहेमाणे विहरति । १. ते य (ख)। ६. लोगत्तं (क, ख)। २. निग्गंथा (क)। १०. उवउत्ता (क)। ३. विभावेमि (क, ख, व)। अत्र वत्तिकृता ११. उच्चागोत्ता (ख)। 'विभावयामि' इति व्याख्यातम, प्रत्योरपि १२. हुस्समता (क); रहस्समंता (क्व)। 'विभावेमि' पाठ उपलभ्यते. किन्त ६७ १३. महयाहिमवत-महंत (ओ० स०१४)। सूत्रस्य सदर्भ विभयामि' इति चणिगतपाठः १४. 'क' प्रती वृत्तौ च संक्षिप्तपाठो वर्तते। चूर्णी राजवर्णको व्याख्यातोस्ति । 'ख' समीचीनोस्ति। प्रतौ संक्षिप्तपाठस्य पूर्तीकृतपाठस्य च ४. सकारणं (चू)। मिश्रणं जातम् । पूर्व राजवर्णकस्यौपपा५. आह१ (वृ); अप्पाहट्ट (वृपा)। तिकानुसारी पाठो लिखितोस्ति ततश्च ६. X(क, ख)। 'रायवण्णओ जहा उववाइए जाव पसंतडिं७. ० वयं (क)। बडमरं रज्ज पसाहेमाणे विहरति' । ८. संति एगतिया (क)। १५. ओ० सू० १४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy