________________
पढमं अज्झयणं (पोंडरीए)
३४६ भिक्खु-पदं १०. अह भिक्खू लूहे तोरट्ठी देसकालण्णे खेत्तण्णे' 'कुसले पंडिते विअत्ते मेधावी
अबाले मग्गण्णे मग्गविद् मग्गस्स गति-आगतिण्णे° परक्कमण्णू अण्णतरीओ दिसाओ वा अणुदिसाओ वा आगम्म तं पोक्खरणिं, तीसे पोक्खरणोए तोरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं' 'अणुपुवट्टियं ऊसियं रुइलं वण्णमंतं गंधमंतं रसमंतं फासमंतं पासादियं दरिसणीयं अभिरूवं पडिरूवं । ते तत्थ चत्तारि पुरिसजाते पासति पहीणे तीरं, अपत्ते' 'पउमवरपोंडरीयं, णो हव्वाए णो पाराए °, अंतरा पोक्खरणीए सेयंसि विसण्णे। तए णं से भिक्खू एवं वयासी-अहो ! णं इमे पुरिसा अदेसकालण्णा अखेत्तण्णा' 'अकुसला अपंडिया अविअत्ता अमेधावी बाला णो मग्गण्णा णो मग्गविद् णो मग्गस्स गति-आगतिण्णा णो° परक्कमण्णू, जण्णं एते पुरिसा एवं मण्णे''अम्हे एतं पउमवरपोंडरीयं उण्णिक्खिस्सामो” णो य खलु एतं पउमवरपोंडरीयं एवं उण्णिक्खेयव्वं जहा णं एते पुरिसा मण्णे। अहमंसि भिक्खू लू हे तीरट्ठी देसकालण्णे खेत्तण्णे 'कुसले पंडिते विअत्ते मेधावी अबाले मग्गणे मग्गविदू मग्गस्स गति-आगतिण्णे° परक्कमण्ण, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामि त्ति वच्चा से भिक्खू णो अभिक्कमे तं पोक्खरणि, तीसे पोक्खरणीए तीरं ठिच्चा सदं कुज्जा-'उप्पयाहि खलु
भो ! पउमवरपोंडरीया ! उप्पयाहि । अह से उप्पतिते पउमवरपोंडरीए॥ पुव्वुत्त-णातस्स-अट्ठ-पदं ११. किट्टिए णाए समणाउसो ! अट्ठ पुण से जाणितव्वे भवति ।
भंतेति ! 'णिग्गंथा य णिग्गंथीओ य समणं भगवं महावीर" वंदंति णमंसंति, वंदित्ता णमंसित्ता एवं वयासी-किट्टिए णाए भगवया" अटुं पुण से ण जाणामो।
१. सं० पा०-खेत्तण्णे जाव परक्कमण्ण । ८. आजाणि° (च)। २. सं० पा०--उमवरपोंडरीय जाव पडिरूवं। ६. समणं भगवं महावीरं निग्गंथा य निग्गंथीओ ३. सं० पा०-अपत्ते जाव अंतरा।
य (क, ख)। ४. सं० पा०-अखेत्तण्णा जाव परक्कमण्णू । १०. समणाउसो (क, ख); प्रयुक्ताप्रयुक्तप्रतिषु ५. सं० पा०—खेत्तण्णे जाव परक्कमण्णू । 'समणाउसो' इति पाठो लभ्यते, किन्तु ६. कटु इति वच्चा (क); कटु इति वुच्चा अर्थविचारणयासौ न सम्यक् प्रतिभाति ।
चूर्णी --'से किट्टिते भगवता', वृत्तौ च७. उप्पदाहि खलु भो पउ मवर ! उप्पदाहि खलु 'ज्ञातं भगवता' इति लभ्यते तेनात्र मूले
भो पउमवर ! (चू); ऊर्ध्वमुत्पततोत्पतत 'भगवया' इति पाठः स्वीकृतः । (व)।
११. आयाणामो (चू)।
(ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org