________________
३४८
सूयगडो २ तए णं से पुरिसे एवं वयासी-अहो ! णं इमे परिसा अदेसकालण्णा अखेत्तण्णा अकुसला अपंडिया अविअत्ता अमेधावी बाला णो मग्गण्णा णो मग्गविदू णो मग्गस्स गति-आगतिण्णा णो परक्कमण्ण, जण्णं एते पुरिसा एवं मण्णे -"अम्हे तं पउमवरपोंडरीयं उण्णिक्खिस्सामो” णो य खलु एतं पउमवरपोंडरीयं एवं उण्णिक्खेयव्वं जहा णं एते पुरिसा मण्णे।। अहमंसि पुरिसे देसकालणे खेत्तण्णे कुसले पंडिए विअत्ते मेधावी अबाले मग्गण्णे मग्गविदू मग्गस्स गति-आगतिण्णे परक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामि त्ति वच्चा से पुरिसे अभिक्कमे तं पोक्खरणि । जावजावं च णं अभिक्कमेइ ताव-तावं च णं महंत उदए महंते सेए' 'पहीणे तीरं, अपत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा पोक्खरणीए ° सेयंसि
विसण्णे-तच्चे पुरिसजाते ।। चउत्थ-पुरिसजात-पदं ६. अहावरे चउत्थे पुरिसजाते-अह पुरिसे उत्तराओ दिसाओ आगम्म तं पोक्खरणिं,
तीसे पोक्खरणीए तीरे ठिच्चा पासति 'तं मह एगं पउमवरपोंडरोयं अणुपव्वट्रियं' 'ऊसियं रुइलं वण्णमंतं गंधमंत रसमंतं फासमंतं पासादियं दरिसणीयं अभिरूवं पडिरूवं। ते तत्थ तिण्णि पुरिसजाते पासति पहीणे तीरं, अपत्ते 'पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा पोक्खरणीए ° सेयंसि विसण्णे। तए णं से पुरिसे एवं वयासी–अहो ! णं इमे पुरिसा अदेसकालण्णा अखेत्तण्णा' अकुसला अपंडिया अविअत्ता अमेधावी बाला णो मग्गण्णा णो मग्गविद् णो मग्गस्स गति-आगतिण्णा णो परक्कमण्ण, जण्णं एते पुरिसा एवं मण्णे—“अम्हे एतं पउमवरपोंडरीयं उण्णिक्खिस्सामो” णो य खलु एतं पउमवरपोंडरीयं एवं उण्णिक्खेयव्वं जहा णं एते पुरिसा मण्णे। अहमंसि परिसे देसकालण्णे खेत्तण्णे 'कुसले पंडिए विअत्ते मेधावी अबाले मग्गण्णे मग्गविदू मग्गस्स गति-आगतिण्णे° परक्कमण्ण, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामि त्ति वच्चा से पुरिसे अभिक्कमे तं पोक्खरणि । जाव-जावं च णं अभिक्कमेइ ताव-तावं च णं महंते उदए महंते सेए 'पहीणे तीरं, अपत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा पोक्खरणीए सेयंसि विसण्णे-- चउत्थे पुरिसजाते।
१. सं० पा०-सेए जाव सेयंसि । २. X (क, ख)। ३. सं० पा०-अणुपुवट्ठियं जाव पडिरूवं । ४. सं० पा०-अपत्ते जाव सेयंसि ।
५. सं० पा०-अखेत्तण्णा जाव परक्कमण्णू । ६. सं० पा०-खेत्तण्णे जाव परक्कमण्णू । ७. सं० पा०-सेए जाव विसण्णे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org