________________
पढम अज्झयणं (पोंडरीए)
३४७
तं च एत्थ' एगं पुरिसजायं पासइ पहीणतीरं, अपत्तपउमवरपोंडरीयं, णो हव्वाए ‘णो पाराए, अंतरा पोक्खरणीए सेयंसि विसणं । तए णं से पुरिसे तं पुरिसं एवं वयासी-अहो ! णं इमे पुरिसे 'अदेसकालण्णे अखेत्तण्णे अकुसले अपंडिए अविअत्ते अमेधावी बाले णो मग्गणे णो मग्गविदू णो मग्गस्स गति-आगतिण्णे णो परक्कमण्ण', जणं एस पुरिसे “अहं देसकालण्णे खेत्तण्णे कुसले' 'पंडिते विअत्ते मेधावी अबाले मग्गण्णे मग्गविदू मग्गस्स गति-आगतिण्णे परक्कमण्णू, अहमेयं° पउमवरपोंडरीयं उण्णि क्खिस्सामि" णो य खलु एतं पउमवरपोंडरीयं एवं उण्णिक्खेयव्वं जहा णं एस पुरिसे मण्णे। अहमंसि पुरिसे देसकालण्णे खेत्तण्णे कुसले पंडिते विअत्ते मेधावी अबाले मग्गण्णे मग्गविदू मग्गस्स गति-आगतिण्णे परक्कमण्णू, अहमेत पउमवरपोंडरीयं उण्णिक्खिस्सामि त्ति वच्चा से पुरिसे अभिक्कमे तं पोक्खरणि । जाव-जावं च णं अभिक्कमेइ ताव-तावं च णं महंते उदए महंते सेए पहीणे तीरं, अपत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, 'अंतरा पोक्खरणीए सेयंसि
विसण्णे-दोच्चे पुरिसजाते । तच्च-पुरिसजात-पदं ८. अहावरे तच्चे पुरिसजाते - अह पुरिसे पच्चत्थिमाओ दिसाओ आगम्म तं
पोक्खरणि, तीसे पोक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुवट्ठियं 'ऊसियं रुइलं वण्णमंतं गंधमंतं रसमंतं फासमंतं पासादियं दरिसणीयं अभिरूवं° पडिरूवं । ते तत्थ दोण्णि पुरिसजाते पासति पहीणे तीरं, अपत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए', 'अंतरा पोक्खरणीए ° सेयंसि विसण्णे ।
१. एत्थं (क); तत्थ (ख)।
क्रमः पूर्वसूत्रात् भिन्नोस्ति । २. निसणं (ख);सऽग्गे, अउत्तरा विसण्णं (चू)। ४. अत्र ८,९,१० सूत्रानुसारेण 'एवं मण्णे' ३. अखेयण्णे अकुसले अपंडिए अवियत्ते अमेधावी इति पाठो युज्यते ।
बाले णो मग्गत्थे णो मम्गविऊ णो मग्गस्स ५. सं० पा०--कूसले जाव पउमवरपोंडरीयं । गतिपरक्कमण्णू (क, ख); अखेयण्णे अकुसले ६. बुच्चा (ख)। अपंडिए अवियत्ते अमेधावी बाले णो मग्गत्थे ७. अंतरा सेयंसि निसण्णे (क, ख) । णो मग्गण्ण णो मग्गस्स गतिपरक्कमण्णू ८. सं० पाo..-अणुपुवट्टियं जाव पडिरूवं । (व)। वृत्तौ प्रथमपुरुषजातसूत्रे 'कुसले ६. सं० पा०--णो पाराए जाव सेयंसि । पंडिए खेयन्ने' असौ क्रमो विद्यते । प्रस्तुत १०. निसण्णे (क, ख) । सूत्रे च 'अखेयन्ने अकुसले अपंडिए' असौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org