SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ पढम अज्झयणं (पोंडरीए) ३४७ तं च एत्थ' एगं पुरिसजायं पासइ पहीणतीरं, अपत्तपउमवरपोंडरीयं, णो हव्वाए ‘णो पाराए, अंतरा पोक्खरणीए सेयंसि विसणं । तए णं से पुरिसे तं पुरिसं एवं वयासी-अहो ! णं इमे पुरिसे 'अदेसकालण्णे अखेत्तण्णे अकुसले अपंडिए अविअत्ते अमेधावी बाले णो मग्गणे णो मग्गविदू णो मग्गस्स गति-आगतिण्णे णो परक्कमण्ण', जणं एस पुरिसे “अहं देसकालण्णे खेत्तण्णे कुसले' 'पंडिते विअत्ते मेधावी अबाले मग्गण्णे मग्गविदू मग्गस्स गति-आगतिण्णे परक्कमण्णू, अहमेयं° पउमवरपोंडरीयं उण्णि क्खिस्सामि" णो य खलु एतं पउमवरपोंडरीयं एवं उण्णिक्खेयव्वं जहा णं एस पुरिसे मण्णे। अहमंसि पुरिसे देसकालण्णे खेत्तण्णे कुसले पंडिते विअत्ते मेधावी अबाले मग्गण्णे मग्गविदू मग्गस्स गति-आगतिण्णे परक्कमण्णू, अहमेत पउमवरपोंडरीयं उण्णिक्खिस्सामि त्ति वच्चा से पुरिसे अभिक्कमे तं पोक्खरणि । जाव-जावं च णं अभिक्कमेइ ताव-तावं च णं महंते उदए महंते सेए पहीणे तीरं, अपत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, 'अंतरा पोक्खरणीए सेयंसि विसण्णे-दोच्चे पुरिसजाते । तच्च-पुरिसजात-पदं ८. अहावरे तच्चे पुरिसजाते - अह पुरिसे पच्चत्थिमाओ दिसाओ आगम्म तं पोक्खरणि, तीसे पोक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुवट्ठियं 'ऊसियं रुइलं वण्णमंतं गंधमंतं रसमंतं फासमंतं पासादियं दरिसणीयं अभिरूवं° पडिरूवं । ते तत्थ दोण्णि पुरिसजाते पासति पहीणे तीरं, अपत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए', 'अंतरा पोक्खरणीए ° सेयंसि विसण्णे । १. एत्थं (क); तत्थ (ख)। क्रमः पूर्वसूत्रात् भिन्नोस्ति । २. निसणं (ख);सऽग्गे, अउत्तरा विसण्णं (चू)। ४. अत्र ८,९,१० सूत्रानुसारेण 'एवं मण्णे' ३. अखेयण्णे अकुसले अपंडिए अवियत्ते अमेधावी इति पाठो युज्यते । बाले णो मग्गत्थे णो मम्गविऊ णो मग्गस्स ५. सं० पा०--कूसले जाव पउमवरपोंडरीयं । गतिपरक्कमण्णू (क, ख); अखेयण्णे अकुसले ६. बुच्चा (ख)। अपंडिए अवियत्ते अमेधावी बाले णो मग्गत्थे ७. अंतरा सेयंसि निसण्णे (क, ख) । णो मग्गण्ण णो मग्गस्स गतिपरक्कमण्णू ८. सं० पाo..-अणुपुवट्टियं जाव पडिरूवं । (व)। वृत्तौ प्रथमपुरुषजातसूत्रे 'कुसले ६. सं० पा०--णो पाराए जाव सेयंसि । पंडिए खेयन्ने' असौ क्रमो विद्यते । प्रस्तुत १०. निसण्णे (क, ख) । सूत्रे च 'अखेयन्ने अकुसले अपंडिए' असौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy