________________
३४६
सूयगडो २
५. सव्वावंति च णं तीसे पोक्खरणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए
बुइए-अणुपुव्वट्ठिए' ऊसिए रुइले वण्णमंते गंधमते रसमंते फासमंते पासादिए
दरिसणीए अभिरूवे ° पडिरूवे ॥ पढम-पुरिसजात-पदं ६. अह पुरिसे पुरत्थिमाओ दिसाओ आगम्म तं पुक्खरणि', तीसे पुक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुवट्ठियं ऊसियं' 'रुइलं वण्णमंतं गंधमंतं रसमंतं फासमंतं पासादियं दरिसणीयं अभिरूवं° पडिरूवं । तए णं से पुरिसे एवं वयासी-अहमंसि पुरिसे 'देसकालण्णे खेत्तण्णे कुसले पंडिते विअत्ते मेधावी अबाले मग्गण्णे मग्गविदू मग्गस्स गति-आगतिण्णे परक्कमण्णू"। अहमेतं पउमवरपोंडरीयं 'उण्णिक्खिस्सामि त्ति वच्चा' से परिसे अभिक्कमे तं पुक्खरणि । जाव-जावं च णं अभिक्कमेइ ताव-तावं च णं महंते उदए महंते सेए पहीणे तीरं, अपत्ते पउमवरपोंडरीयं, णो हव्वाए ‘णो
पाराए, अंतरा पोक्खरणीए सेयंसि विसण्णे-पढमे पुरिसजाते ।। दोच्च-पुरिसजात-पदं ७. अहावरे दोच्चे पुरिसजाते-अह पुरिसे दक्खिणाओ दिसाओ आगम्म तं
पुक्खरणि, तीसे पुक्खरणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुवट्टियं 'ऊसियं रुइलं वण्णमंतं गंधमंतं रसमंतं फासमंतं पासादियं दरिसणीयं अभिरूवं पडिरूवं ।
१. सं० पा०-अणपुवट्टिए जाव पडिरूवे । मग्गस्स गइपरकमण्ण (व)। २. पुक्खरिणि (क, ख); चूणिसम्मते पाठे सर्व- ६. उण्णिक्खिस्सामि त्ति कटु इति वच्चा
त्रापि 'पोखरणी' अथवा 'पुक्खरणी' एवं (क, ख); उक्खेस्सामि त्ति कटु इति वच्चा रकारयुक्तः पाठो विद्यते । आदर्शयोः सर्वत्र (ख); उण्णेक्केस्समिति ° (चू)। अत्र 'इति 'पूक्खरिणी' एवं रिकारयुक्तः पाठो विद्यते । कटु' इति पदमतिरिक्तं संभाव्यते । चूर्णिकृता यद्यपि संस्कृतदृष्ट्यासी पाठः समीचीन:
नैतद् व्याख्यातम् । वृत्तिकारस्य सम्मुखे प्रतिभाति किन्तु प्राकृतदृष्ट्या रकारयुक्तः उक्तपदयुक्त आदर्शः आसीत् तेन वृत्तिकृता तद् पाठः प्राचीनोस्ति ।
व्याख्यातम्, किन्तु व्याख्यायां काचिज्ज३. सं० पा०---ऊसियं जाव पडिरूवं ।
टिलतैव प्रतीयते । ४. मंसी (चू)।
७. सऽग्गे, अउत्तरा विसण्णे-पढमे पूरिसे ५. खेयन्ने कुसले पंडिते वियत्ते मेहावी अबाले (च) सर्वत्र । ०तीसे सेयंसि णि [वि?]
मग्गत्थे मग्गविऊ मग्गस्स गइपरक्कमण्ण सण्णे (व)। (क, ख); कुसले पंडिते धम्मण्णू देसकालण्णू ८. ° जाए (चू) । खेतण्णे वियत्ते मेधावी अबाले मग्गत्थे मग्गणे ह. सं० पा०-अणपूवट्रियं जाव पडिरूवं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org