________________
३५२
सूयगडो २
१७. जेसि तं सुयक्खायं भवइ -अण्णो जीवो अण्णं सरीरं, तम्हा ते णो एवं
उवलभंतिसे जहाणामए केइ पुरिसे कोसीओ असिं अभिणिव्वट्टित्ता णं उवदंसेज्जाअयमाउसो ! असी, अयं कोसो। एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो'- अयमाउसो ! आया, 'अयं सरीरे"। से जहाणामए केइ पुरिसे मुंजाओ इसियं अभिणिव्बट्टित्ता णं उवदंसेज्जाअयमाउसो ! मुंजे [इमा ?] इसिया। एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो-अयमाउसो ! आया, 'अयं सरीरे । से जहाणामए केइ पुरिसे मंसाओ अट्ठि अभिणिव्वट्टित्ता णं उवदंसेज्जाअयमाउसो ! मंसे, अयं अट्ठी । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो-अयमाउसो ! आया, अयं सरीरे। से जहाणामए केइ पुरिसे करतलाओ आमलक अभिणिव्वट्टित्ता णं उवदंसेज्जा -अयमाउसो ! करतले, अयं आमलए। एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो--अयमाउसो ! आया, अयं सरीरे। से जहाणामए केइ पुरिसे दहीओ णवणीयं अभिणिव्वट्टित्ता णं उवदंसेज्जाअयमाउसो ! णवणीयं, अयं दही । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो-अयमाउसो ! आया, अयं ° सरीरे । से जहाणामए केइ पुरिसे तिलेहितो तेल्लं अभिणिव्वट्टित्ता णं उवदंसेज्जाअयमाउसो ! तेल्लं, अयं पिण्णाए। एवमेव *णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदसेत्तारो-अयमाउसो ! आया, अयं ° सरीरे । से जहाणामए केइ पुरिसे इक्खूओं खोयरस अभिणिव्वट्टित्ता णं उवदंसेज्जाअयमाउसो ! खोयरसे, अयं छोए । एवमेव णत्थि केइ पुरिसे अभिणिव्वट्टित्ता णं उवदंसेत्तारो-अयमाउसो ! आया, अयं° सरीरे । से जहाणामए केइ पुरिसे अरणीओ अग्गि अभिणिव्वट्टित्ता णं उवदंसेज्जाअयमाउसो ! अरणी, अयं अग्गी । एवमेव 'णत्थि केइ पुरिसे अभिणिव्वट्टित्ता
१. केवि (क)। २. कोसओ (ख)। ३. उवदंसेइ (क, ख)। ४. इम सरीरं (ख)। । अयं असीया (क); इयं इसिया (ख)। ६. इदं सरीरं (ख) सर्वत्र ।
७. स० पा०-केइ जाव सरीरे । ८. सं० पा०–एवमेव जाव सरीरे । ६. उक्खूतो (क)। १०. खोत्त° (क); खोत ° (ख)। ११,१२. सं० पा०-एवमेव जाव सरीरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org