________________
२४४
आयारचूला
अतेणगमहव्वय-पदं ५७. अहावरं तच्चं भंते ! महव्वयं-पच्चक्खामि सव्वं अदिण्णादाणं-से गामे वा,
णगरे वा, अरण्णे वा, अप्पं वा, बहुं वा, अणुं वा, थूलं वा, चित्तमंतं वा, अचित्तमंतं वाणेव सयं अदिण्णं गेण्हिज्जा, णेवण्णेहिं अदिण्णं गेण्हावेज्जा. अण्णंपि अदिण्णं गेण्हतं न समणुजाणिज्जा जावज्जीवाए' 'तिविहं तिविहेणं-मणसा वयसा कायसा, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं
वोसिरामि ॥ अतेणगमहव्वयस्स भावणा-पदं ५८. तस्सिमाओ पंच भावणाओ भवंति । तत्थिमा पढमा भावणा-अणुवीइमिओग्ग
हजाई से णिग्गंथे, णो अणणुवीइमिओग्गहजाई। केवली बूया-अणणुवीइमिओग्गहजाई से णिग्गंथे, अदिण्णं गेण्हेज्जा । अणुवी इमिओग्गहजाई से णिग्गंथे,
णो अणणुवीइमिओग्गहजाई त्ति पढमा भावणा॥ ५६. अहावरा दोच्चा भावणा -अणुण्णवियपाणभोयणभोई से णिग्गंथे, णो अणणण्ण
वियपाणभोयणभोई। केवली बूया -अणणुण्णवियपाणभोयणभोई से णिग्गंथे अदिण्णं भुजेज्जा', तम्हा अणुण्णवियपाणभोयणभोई से णिग्गंथे, णो अणणुण्णवियपाणभोयणभोई त्ति दोच्चा भावणा ।। अहावरा तच्चा भावणा-णिग्गंथे णं ओग्गहंसि ओग्गहियंसि एतावताव ओग्गहणसीलए सिया। केवली बूया--णिग्गंथे णं ओग्गहंसि अणोग्गहियंसि एतावताव अणोग्गहणसीलो अदिण्णं ओगिण्हेज्जा । णिग्गंथेणं ओग्गहंसि ओग्गहियंसि
एतावताव ओग्गहणसीलए सियत्ति तच्चा भावणा ।। ६१. अहावरा चउत्था भावणा--णिग्गंथे णं ओग्गहंसि ओग्गहियंसि अभिक्खणं
अभिक्खणं ओग्गहणसीलए सिया। केवली बूया-णिग्गंथे णं ओग्गहंसि ओग्गहियंसि अभिक्खणं-अभिक्खणं अणोरगहणसीले अदिण्णं गिण्हेज्जा । णिग्गंथे
ओग्गहंसि ओग्गहियंसि अभिक्खणं-अभिक्खणं ओग्गहणसीलए सियत्ति चउत्था
भावणा ॥ ६२. अहावरा पंचमा भावणा-अणुवीइमितोग्गहजाई से णिग्गंथे साहम्मिएस, णो
अणणवीइमिओग्गहजाई । केवली बूया अणणुवीइमिओग्गहजाई से णिग्गंथे साहम्मिएसु अदिण्णं ओगिण्हेज्जा। अणुवीइमिओग्गहजाई से णिग्गंथे साहम्मि
एसु, णो अणणुवीइमिओग्गहजाई-इइ पंचमा भावणा ॥ ६३. एतावताव महव्वए सम्म' 'काएण फासिए पालिए तीरिए किट्टिए अवट्रिए
१. सं० पा०-जावज्जीवाए जाव वोसिरामि। ३. सं० पा०-सम्म जाव आणाए। २. गिण्हेज्जा (घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org