________________
पनरसमं अज्झयणं (भावणा)
२३६
उत्तरखत्तिय कुंडपुर-संणिवेसस्स मज्भंमज्भेणं णिगच्छइ, णिगच्छित्ता जेणेव णायसंडे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता ईसिंरयणिप्पमाणं अच्छुप्पेणं भूमिभागेणं सणियं सणियं चंदप्पभं सिवियं सहस्सवाहिणि ठवेइ, ठवेत्ता सणियंसणियं चंदप्पभाओ सिवियाओ सहस्यवाहिणोओ पच्चोयरइ, पच्चोयरित्ता सणियं सनियं पुरत्याभिमुहे सीहासणे णिसीयइ, आभरणालंकारं ओमुयइ । ओणं वेसणे देवे जन्नुव्वायपडिए समणस्स भगवओ महावीरस्स हंस लक्खणेणं पडेणं' आभरणालंकारं पडिच्छइ ।
लोय-पदं
३०. तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेइ ॥
३१. तओ णं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नुव्वायपडिए वयरामएणं थालेणं केसाई पडिच्छइ, पडिच्छित्ता " अणुजाणेसि भंते" त्ति कट्टु खीरोयसायरं साहरइ ॥
सामाइयचरित - गहण -पदं
३२. तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेत्ता सिद्धाणं णमोक्कारं करेइ, करेत्ता, “सव्वं मे अकरणिज्जं पावकम्मं" ति कट्टु सामाइयं चरितं पडिवज्जइ, सामाइयं चरितं पडिवज्जेत्ता देवपरिसं मरिच आलिक्ख - चित्तभूयमिव वेइ ।
संग्रहणी - गाहा
दिव्वो मणुस्सघोसो, तुरियणिणाओ य सक्कवयणेण । खिप्पामेव णिलुक्को, जाहे पडिवज्जइ चरितं ॥ १८ ॥ पडिवज्जित्तु चरितं अहोणिसिं सव्वपाणभूतहितं । सालोमपुलया, पयया देवा निसामिति ॥ १६ ॥
मणपज्जवनाण-लद्धि-पदं
३३. तओ णं समणस्स भगवओ महावीरस्स सामाइयं खाओवसमियं चरितं पडिवन्नस्स मणपज्जवणाणे णामं णाणे समुप्पन्ने - अड्डाइज्जेहिं दीवेहिं दोहि य समुद्दे हंसणी पंचेंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाई जाणे ॥
Jain Education International
१. पडसाडणं (छ) ।
२. साहटु ० ( अ, क, ब) ।
३. मणुस्सा (छ) ।
For Private & Personal Use Only
www.jainelibrary.org