________________
२३८
आयारचूला
सिवियाए मझयारे, दिव्वं वररयणरूवचेवइयं । सीहासणं महरिहं, सपादपीढं जिणवरस्स ।।८।। आलइयमालमउडो, भासुरबोंदी वराभरणधारी । खोमयवत्थणियत्थो, जस्स य मोल्लं सयसहस्सं ।।६।। छद्रेण उ भत्तेणं, अज्झवसाणण सोहणण' जिणो। लेसाहिं विसुज्झतो, आरुहइ उत्तमं सीयं ॥१०॥ सीहासणे णिविट्ठो, सक्कीसाणा य दोहिं पासेहिं । वीयंति चामराहिं, मणिरयणविचित्तदंडाहिं ॥११।। पूवि उक्खित्ता, माणुसेहि साहटुरोमपुलएहि । पच्छा वहंति देवा, सुरअसुरगरुलणागिदा ॥१२॥ पुरओ सुरा वहंती, असुरा पुण दाहिणंमि पासंमि । अवरे वहति गरुला, णागा पुण उत्तरे पासे ॥१३॥ वणसंड व कूसूमियं, पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरण, इय गयणयल सुरगणोह ॥१४॥ सिद्धत्थवणं व जहा, कणियारवणं व चंपगवणं वा। सोहइ कुसुमभरेणं, इय गयणयलं सुरगणेहिं ॥१५।। वरपडहभेरिझल्लरि-संखसयसहस्सिएहि तूरेहिं । गयणतले धरणितले, तूर-णिणाओ परमरम्मो ।।१६।। ततविततं घणझुसिरं, आउज्जं चउविहं बहुविहीयं ।
वायंति तत्थ देवा, बहूहिं आणट्टगसएहि ।।१७।। अभिणिक्खमण-पदं २६. तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे--मग्गसिरबहले,
तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं, सुव्वएणं दिवसेणं, विजएणं महत्तेणं, 'हत्युत्तराहि णक्खत्तेणं' जोगोवगएणं, पाईणगामिणीए छायाए, वियत्ताए पोरिसीए, छट्टेणं भत्तेणं अपाणएणं, एगसाडगमायाए, चंदप्पहाए सिवियाए सहस्सवाहिणीए', सदेवमणुयासुराए परिसाए समण्णिज्जमाणे-समण्णिज्जमाणे
१. चिंचइयं (घ)। २. खोमिय° (क, छ, ब)। ३. सुंदरेण (क, घ, च, व) । ४. साहटु (अ, क, च, ब)।
५. हत्थुत्तर ° (अ, घ, छ)। ६. बीयाए (छ)। ७. वाहिणीयाए (क, घ, व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org