________________
पनरसमं अज्झयणं (भावणा)
२३७
रयणभत्तिचित्तं सुभं चारुकतरूवं सिंहासणं विउव्वइ, विउव्वित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खत्तो आयाहिणं पयाहिणं करेइ, समणं भगवं महावीरं तिक्खत्तो आयाहिणं पयाहिणं करेत्ता समणं भगवं महावीरं वंदति णमंसति, वंदित्ता णमंसित्ता समणं भगवं महावोरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छति, उवागच्छित्ता सणियं-सणियं पुरत्थाभिमुहे सोहासणे णिसीयावेइ, सणियं-सणियं पुरत्थाभिमुहे सीहासणे णिसीयावेत्ता सयपाग-सहस्सपागेहिं तेल्लेहि अब्भंगेति, अब्भंगेत्ता गंधकसाएहिं उल्लोलेति, उल्लोलित्ता सुद्धोदएणं मज्जावेइ, मज्जावित्ता जस्स जंतपलं' सयसहस्सेणंति पडोलतित्तएणं साहिएणं सीतएण' गोसीस रत्तचंदणेणं अणुलिंपति, अणुलिपित्ता ईसिणिस्सासवातवोज्झं वरणगरपट्टणुग्गयं कुसलणरपसंसितं अस्सलालापेलवं छेयायरियकणगखचियंतकम्म हंसलक्खणं पट्टजुयलं णियंसावेइ, णियंसावेत्ता हारं अद्धहारं उरत्थं एगावलि पालंबसुत्त-पट्ट-म उड-रयणमालाई आविधावेति, आविंधावेत्ता गंथिम-वेढिम-परिम-संघातिमेणं मल्लेणं कप्परुक्खमिव समालंकेति, समालंकेत्ता दोच्चपि महया वेउव्वियसमुग्धाएणं समोहण्णइ, समोहणित्ता एगं महं चंदप्पभं सिवियं सहस्सवाहिणि विउव्वइ, तं जहा-ईहामिय-उसभ-तुरग-णर-मकरविहग-वाणर - कुंजर - रुरु-सरभ-चमर-सद्लसीह-वणलय-विचित्तविज्जाहरमिहण-जयल-जंत-जोगजतं. अच्चीसहस्समालिणीयं, सणिरूवित-मिसिमिसित रूवगसहस्सकलियं, ईसिभिसमाणं, भिब्भिसमाणं, चक्खुल्लोयणलेस्सं, मुत्ताहलमुत्तजालंतरोवियं, तवणोय-पवरलंबूस-पलबंतमुत्तदाम, हारद्धहारभूसणसमोणयं, अहियपेच्छणिज्जं, पउमलय भत्तिचित्तं, 'असोगलय भत्तिचित्तं, कंदलयभत्तिचित्तं' णाणालयभत्ति-विरइयं सुभं चारुकंतरूवं णाणामणिपंचवण्णघंटापडाय-परिमंडियग्गसिहरं पासादीयं दरिसणीयं सूरूवं ।
संगहणी-गाहा
सीया उवणीया, जिणवरस्स जरमरणविप्पमुक्कस्स । ओसत्तमल्लदामा, जलथलयदिव्वकुसुमेहिं ।।७।।
१. कासायिएहिं (च, छ)। २. णं मुल्लं (अ, घ, च, ब)। ३. सरसीएण (क, घ, च)। ४. ° लालपेसियं (घ); ° लालपेलवं (छ);
° लालप्पेसलव (ब)। ५. मसूरियकणयकणयंत° (घ)। ६. X (अ); असोगलयभत्तिचित्तं (क)। ७. सुभं चारुकंतरूवं पासादीयं (अ,क,घ,च,ब)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org