SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २३६ एगा हिरण्णकोडी, सूरोदयमाईयं, तिण्णेव य कोडिसया, असिति च सयसहस्सा, अट्ठेव अणूया सयसहस्सा | दिज्जइ जा पायरासो त्ति' ॥२॥ अट्ठासीति च होंति कोडीओ । संवच्छरे दिणं || ३ || लोगंतिया वेसमणकुंडलधरा, महिड्डीया । बोहिति य तित्थयरं, कम्म-भूमिसु ||४|| बंभमि य कप्पंमि य, कण्हराइणो मज्झे । लोगंतिया विमाणा, अट्ठसु वत्था असंखेज्जा ||५|| देवणिकाया, भगवं बोहिति जिणवरं वीरं । अरहं तित्थं पव्वतेहि ||६|| एए Jain Education International सव्वजगजीवहियं, एयं देवा पण रससु बोद्धव्वा देवागमण-पदं २७. तओ णं समणस्स भगवओ महावीरस्स अभिणिक्खमणाभिप्पायं जाणेत्ता भवणवइ - वाणमंतर - जोइसिय विमाणवासिणो देवा य देवीओ य सएहिं-सएहि रूवेहिं, सएहिं-सएहिं णेवत्थेहि, सहि-सएहिं चिधेहि, सव्विड्डीए सव्वजुतीए सव्वबलसमुदएणं सयाई-सयाई जाण विमाणाई दुरुहंति, सयाई-सयाई जाणविमाणाई दुरुहित्ता अहाबादराई पोग्गलाई परिसाडेंति, अहाबादराई पोग्गलाई परिसाडेत्ता अहासुहुमाई पोग्गलाई परियाइंति, अहासुहुमाई पोग्गलाई परियाइत्ता उड्ढं उप्पयंति, उड्ढं उप्पइत्ता ताए उक्किट्ठाए सिग्धाए चलाए तुरियाए दिव्वाए देवगईए अहेणं ओवयमाणा - ओवयमाणा तिरिएणं असंखेज्जाई दीवसमुद्दाई वीतिक्कममाणा वीतिक्कममाणा जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता जेणेव उत्तरखत्तियकुंडपुर-सण्णिवेसे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता जेणेव उत्तरखत्तियकुंडपुर-सन्निवेसस्स उत्तरपुरत्थि मे दिसीभाए तेणेव झत्तिवेगेण उवट्टिया || आयारचूला अलंकरण - सिवियाकरण-पदं २८. तओ णं सक्के देविंदे देवराया सणियं सणियं जाणविमाणं ठवेति, सणियं सनियं जाणविमाणं ठवेत्ता सणियं सणियं जाणविमाणाओ पच्चोत्तरति, सनियं-सणियं जाणविमाणाओ पच्चोत्तरित्ता एगंतमवक्कमेति, एगंमवक्कमेत्ता महया वे उब्विणं समुग्धाएणं समोहण्णति, महया वेउब्विणं समुग्धाएणं समोहणित्ता एगं महं णाणामणिकणयरयणभत्तिचित्तं सुभं चारुकंतरूवं देवच्छंदयं विउव्वति । तस्स णं देवच्छंदयस्स बहुमज्झदेसभाए एवं महं सपायपीढं णाणामणिकणय १. उ (घ) । २. असियं ( अ, घ, छ, ब ) । For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy