________________
पनरसमं अज्झयणं (भावणा)
२३५
२२. समणस्स णं भगवओ महावीरस्स भज्जा 'जसोया' कोडिण्णागोत्तेणं ॥ २३. समणस्स णं भगवओ महावीरस्स धूया कासवगोत्तेणं । तीसे णं दो णामधेज्जा
एवमाहिज्जति, तं जहा–१. अणोज्जा ति वा २. पियदंसणा ति वा ॥ २४. समणस्स णं भगवओ महावीरस्स णत्तुई कोसियगोत्तेणं' । तीसे णं दो णामधेज्जा
एवमाहिज्जति, तं जहा–१. सेसवतो ति वा २. जसवती ति वा ।। माउ-पिउ-काल-पदं २५. समणस्स णं भगवओ महावीरस्स अम्मापियरो पासावच्चिज्जा समणोवासगा
यावि होत्था । ते णं बहूई वासाई समणोवासगपरियागं पालइत्ता, छण्हं जीवनिकायाणं संरक्खणनिमित्तं आलोइत्ता निदित्ता गरहित्ता पडिक्कमित्ता, अहारिहं उत्तरगुणं पायच्छित्तं पडिवज्जित्ता, कुससंथारं दुरुहित्ता भत्तं पच्चक्खाइंति, भत्तं पच्चक्खाइत्ता अपच्छिमाए मारणंतियाए सरीर-संलेहणाए सोसियसरीरा' कालमासे कालं किच्चा तं सरीरं विप्पाहत्ता अच्चुए कप्पे देवत्ताए उववण्णा । तओ णं आउक्खएणं भवक्खएणं ठिइक्खएणं चुए चइत्ता महाविदेहवासे चरिमेणं उस्सासेणं सिज्झिस्संति बुझिस्संति मुच्चिस्संति
परिणिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ अभिणिक्खमणाभिप्पाय-पदं २६. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे णाते णायपुत्ते णायकुल
विणिव्वत्ते विदेहे विदेह दिण्णे विदेहजच्चे विदेहसुमाले तीसं वासाइं विदेहत्ति कट्ट अगारमझे वसित्ता अम्मापिऊहिं कालगएहि देवलोगमणुपत्तेहि समत्तपइण्णे चिच्चा हिरणं, चिच्चा सुवण्णं, चिच्चा बलं, चिच्चा वाहणं, चिच्चा धण-धण्ण-कणय-रयण-संत-सार-सावदेज्ज, विच्छड्डेत्ता विगोवित्ता विस्साणित्ता, दायारे [ए ? ] सु' णं 'दायं पज्जभाएत्ता, संवच्छरं दल इत्ता जे से हेमंताणं पढमे मासे पढमे पक्खे -- मग्गसिरबहुले, तस्स णं मग्गसिरबहलस्स दसमीपक्खेणं हत्थुत्तराहिं णक्खत्तेणं जोगोवगएणं अभिणिक्खमणाभिप्पाए यावि
होत्थासंगहणी-गाहा
संवच्छरेण होहिति, अभिणिक्खमणं तु जिणवरिदस्स । तो अत्थ-संपदाणं, पव्वत्तई
पुव्वसूराओ॥१॥
१. कोसिया ° (घ)। २. सारक्खण ° (घ, च)। ३. सुसिय ° (अ, घ); झुसिय ° (च); झोसिय °
(ब)।
४. द्रष्टव्यम्-१५।१३ सूत्रस्य द्वितीयं पाद
टिप्पणम् । ५. दाणं (अ)। ६. दाइत्ता परिभाइत्ता (छ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org