________________
२२७
चउद्दसमं अज्झयणं (अण्णुण्णकिरिया-सत्तिक्कयं) ३६. से अण्णमण्णं अच्छिमलं वा, कण्णमलं वा, दंतमलं वा, णहमलं वा णीहरेज्ज
वा, विसोहेज्ज वा–णो तं साइए, णो तं णियमे ।। वाल-रोम-पदं ३७. से अण्णमण्णं दीहाई वालाई, दीहाइं रोमाइं, दीहाई भमुहाई, दीहाई कक्ख
रोमाई, दीहाई वत्थिरोमाइं कप्पेज्ज वा, संठवेज्ज वा–णो तं साइए, णो तं
णियमे ॥ लिक्ख-जूया-पदं ३८. से अण्णमण्णं सीसाओ लिक्खं वा, जयं वा णीहरेज्ज वा, विसोहेज्ज वा
__णो तं साइए, णो तं णियमे ।। पाद-परिकम्म-पदं ३६. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं आमज्जेज्ज वा,
पमज्जेज्ज वा–णो तं साइए, णो तं णियमे ॥ ४०. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं संवाहेज्ज वा,
पलिमद्देज्ज वा–णो तं साइए, णो तं णियमे ।। ४१. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाई फूमेज्ज वा, रएज्ज
वा- णो तं साइए, णो तं णियमे ॥ से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं तेल्लेण वा, घएण
वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा–णो तं साइए, णो तं णियमे ।। ४३. से अण्णमण्णं अंकसि वा, पलियंकसि वा तयावेत्ता पादाइं लोद्धेण वा, कक्केण
वा, चुण्णण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा - णो तं साइए, णो
तं णियमे ॥ ४४. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं सीओदग-वियडेण
वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा–णो तं साइए, णो
तं णियमे ॥ ४५. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं अण्णयरेण विलेवण
जाएण आलिंपेज्ज वा, विलिपेज्ज वा-- णो तं साइए, णो तं णियमे ।। ४६. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं अण्णयरेण धूवण
जाएण धूवेज्ज वा, पधूवेज्ज वा–णो तं साइए, णो तं णियमे ।। ४७. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाओ खाणं वा, कंटयं
वा णीहरेज्ज वा, विसोहेज्ज वा–णो तं साइए, णो तं णियमे ॥ ४८, से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेना पादाओ पूयं वा, सोणियं
वाणीहरेज्ज वा विसोहेज्ज वा-णो तं साइए, णो तं णियमे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org