________________
२२६
आयारचूला
२५. से अण्णमण्णं कायंसि वणं अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा --
णो तं साइए, णो तं णियमे ।। २६. से अण्णमण्णं कायंसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज
वाणो तं साइए, णो तं णियमे ।। २७. से अण्णमण्णं कायंसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता
वा पूयं वा सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं
णियमे ॥ गंड-परिकम्म-पदं २८. से अण्णमण्णं कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा आमज्जेज्ज
वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे ।। २६. से अण्णमण्णं कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा संवाहेज्ज वा,
पलिमद्देज्ज वा–णो तं साइए, णो तं णियमे ।। ३०. से अण्णमण्णं कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा तेल्लेण वा,
घएण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा-णो तं साइए, णो तं
णियमे ॥ ३१. से अण्णमण्णं कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा लोद्धेण वा,
कक्केण वा, चुण्णण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा -णो तं
साइए, णो तं णियमे ॥ ३२. से अण्णमण्णं कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा सीओदग
वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोवेज्ज वा -णो तं साइए, णो तं णियम। [से अण्णमण्णं कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं विलेवण-जाएणं आलिंपेज्ज वा, विलिपेज्ज वा-णो तं साइए, णो तं णियमे । से अण्णमण्णं कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज्ज वा- णो तं साइए, णो तं णियमे । । से अण्णमण्णं कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं
सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वा णो तं साइए, णो तं णियमे ।। ३४. से अण्णमण्णं कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं
सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूर्व वा, सोणियं वा णीहरेज्ज
वा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे ।। मल-णीहरण-पदं ३५. से अण्णमण्णं कायाओ सेयं वा, जल्लं वा णीहरेज्ज वा, विसोहेज्ज वा-णो
तं साइए, णो तं णियमे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org