________________
उस अज्झणं (अण्णुण्ण किरिया सत्तिक्कयं )
२२५
१०.
से अण्णमण्णं पादाओ खाणुं वा, कंटयं वा णीहरेज्ज वा, विसोहेज्ज वा - णो तं साइए, णो तं नियमे ॥
११. से अण्णमण्णं पादाओ पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वाणो तं साइए, णो तं नियमे ॥
काय-परिकम्मपदं
१२. से अण्णमणं कायं आमज्जेज्ज वा, पमज्जेज्ज वाणो तं साइए, णो तं नियमे ||
१३. से अण्णमण्णं कायं संवाहेज्ज वा, पलिमद्देज्ज वाणो तं साइए, णो तं यि मे ||
१४. से अण्णमण्णं कायं तेल्लेण वा, घरण वा, वसाए वा मक्खेज्ज वा अब्भंगेज्ज वाणो तं साइए, णो तं नियमे ॥
१५. से अण्णमण्णं कायं लोद्वेण वा, कक्केण वा, चुण्णेण वा, वण्णेण वा उल्लो लेज्ज वा, उब्वलेज्ज वा -- णो तं साइए, जो तं नियमे ||
१६. से अण्णमण्णं कायं सोओदग-वियडेण वा, उसिणोदग - वियडेण वा उच्छोलेज्ज वा, पहोज्ज वाणो तं साइए, णो तं नियमे ॥
विलिपेज्ज़ वा
१७. से अण्णमण्णं कायं अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, तं साइए, णो तं नियमे ॥
१८. से अण्णमण्णं कायं अण्णयरेणं धूवण-जाएणं धूवेज्ज वा पधूवेज्ज वाणो तं साइए, णो तं यिमे ॥
वण-परिकम्मपदं
णो
१६. से अण्णमण्णं कायंसि वणं आमज्जेज्ज वा, पमज्जेज्ज वाणो तं साइए, तं नियमे ।
णो
२०.
से अण्णमण्णं कायंसि वणं संवाहेज्ज वा, पलिमद्देज्ज वा - णो तं साइए, तं नियमे ।
२१. से अण्णमण्णं कार्यंसि वणं तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा - णो तं साइए, णो तं नियमे ।
अण्णमण्णं कायंसि वणं लोद्वेण वा, कक्केण वा, चुण्णेण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा - णो तं साइए, णो तं नियमे ।
२२.
२३. से अण्णमण्णं कायंसि वणं सीओदग - वियडेण वा उसिणोदग - वियडेण वा, उच्छोलेज्ज वा, पधोएज्ज वा-- -णो तं साइए, णो तं नियमे ।
२४,
से अण्णमण्णं कायंसि वणं अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वाणो तं साइए, णो तं नियमे ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org