SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ चउद्दसमं अज्झयणं अण्णुण्णकिरिया-सत्तिक्कयं किरिया-पदं १. अण्णमण्णकिरियं' अज्झत्थियं संसेसियं-णो तं साइए, णो तं णियमे ।। पाद-परिकम्म-पदं २. से अण्णमण्णं पादाइं आमज्जेज्ज वा, पमज्जेज्ज वा–णो तं साइए, णो तं णियमे ॥ ३. से अण्णमण्णं पादाइं संवाहेज्ज वा, पलिमद्देज्ज वा–णो तं साइए, णो तं णियमे ।। ४. से अण्णमण्णं पादाइं फूमेज्ज वा, रएज्ज वा-णो तं साइए, णो तं णियमे ।। ५. से अण्णमण्ण पादाइ तेल्लेण वा, घएण वा, वसाए वा मक्खेज्ज वा, भिलिगज्ज वा–णो तं साइए, णो तं णियमे ॥ ६. से अण्णमण्णं पादाइं लोद्धेण वा, कक्केण वा, चण्णेण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा–णो तं साइए, णो तं णियमे ।। ७. से अण्णमण्णं पादाई सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वाणो तं साइए, णो तं णियमे ।। ८. से अण्णमण्णं पादाइं अण्णयरेण विलेवण-जाएण आलिपेज्ज वा, विलिंपेज्ज वा-णो तं साइए, णो तं णियमे ।। ६. से अण्णमण्णं पादाइं अण्णयरेण धूवण-जाएण धूवेज्ज वा, पधूवेज्ज वा–णो तं साइए, णो तं णियमे ॥ १. अण्णोण (वृ)। त्रयोदशाध्ययने 'से भिक्ख वा २' इति पाठो नास्ति । चतुर्दशाध्ययने प्रतिषु विद्यते, किन्तु वृत्तौ उभयत्रापि नास्ति व्याख्यातः। २. सं० पा०-सेसं तं जइज्जासि । चेव, एयं खल . २२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy