________________
तेरसमं अभयणं (परकिरिया - सत्तिक्कयं )
पाद-परिकम्म-पदं
७७. से से परो आरामंसि वा, उज्जाणंसि वा णीहरेत्ता वा, पविसेत्ता वा पायाई आमज्जेज्ज वा, पमज्जेज्ज वा - णो तं साइए, गो तं नियमे । '
[ एवं णेयव्वा अण्णमण्ण किरियावि । ] ' ॥
तिमिच्छा-पदं
७८. से से परो सुद्धेणं वा वइ-बलेणं तेइच्छं आउट्टे,
से से परो असुद्धेणं वा वइ-बलेणं तेइच्छं आउट्टे,
से से परो गिलाणस्स सचित्ताणि कंदाणि वा, मूलाणि वा, तयाणि वा, हरियाणि वा खणित्तु वा, कड्ढेत्तु वा, कड्ढावेत्तु वा तेइच्छं आउट्टेज्जा - णो तं साइए, णो तं नियमे ॥
७६. कडुवेयणा' कट्टुवेयणा पाण-भूय-जीव-सत्ता वेदणं वेदेति ।।
८०.
एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं, जं सव्वद्वेहिं समिते सहिते सदा ए, सेयमिणं मण्णेज्जासि ।
-त्ति बेमि ॥
१,२. अस्मात् सूत्रात् पुरतोपि 'पादाई संवाहेज्ज वा' ( सू० ३) अतः प्रभृति 'सीसाओ लिक्ख वा' ( सू ३८) पर्यन्तं सूत्राणि युज्यन्ते परन्तु नात्र कश्चित् पूरणीयः संकेत: प्रतिषु प्राप्यते । " एवं णेयव्वा अण्णमण्ण किरियावि" इति सूत्रमत्रानावश्यकं प्रतिभाति, किन्तु वृत्तावस्ति व्याख्यातम् । सम्भाव्यते प्रस्तुत - सूत्रस्य पूरणीय संकेतो लिपिदोषेण अन्यथा जातः । इत्यपि सम्भाव्यते ' एवं णेयव्त्रा अण्णमण्ण
Jain Education International
२२३
किरियावि' इति सूत्रं वाचनान्तरगतमस्ति । एकस्यां वाचनायां उक्तसूत्रेणैव त्रयोदशाध्ययनस्य पाठः प्रवेदितः, अपरस्यां च त्रयोदशाध्ययनस्य संक्षिप्तपाठः पृथग्रूपेण प्रतिपादितः । वर्तमाने समुपलब्ध: पाठो द्वयोरपि वाचनयोमिश्रणं प्रतीयते । तेनास्माभि
रुक्तसूत्रं कोष्ठक एव स्वीकृतम् । ३. कम्मकय ० (च) ।
For Private & Personal Use Only
www.jainelibrary.org