________________
२२२
आयारचूला
[ से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कार्यसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वाणो तं साइए, णो तं नियमे ।
से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता कार्यसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं धूवण-जाएणं धूवेज्ज वा पधूवेज्ज वाणो तं साइए, णो तं नियमे ] ॥
७०. से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता कार्यसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वाणो तं साइए, णो तं नियमे ॥
७१. से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा—णो तं साइए, णो तं नियमे ॥
मल-णीहरण-पदं
७२. से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायाओ सेयं वा, जल्लं वा णीहरेज्ज वा, विसोहेज्ज वाणो तं साइए, णो तं नियमे ॥
७३. से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता अच्छिमलं वा, कण्णमलं वा, दंतमलं वा, हमलं वा णीहरेज्ज वा, विसोहेज्ज वा - णो तं साइए, जो तं नियमे ||
वाल- रोम-पदं
७४. से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता दीहाई वालाई, दीहाई रोमाई, दीहाई भमुहाई दीहाई कक्खरोमाई, दीहाई वत्थिरोमाई कप्पेज्ज वा, संठवेज्ज वाणो तं साइए, णो तं नियमे ॥
लिक्ख - जया-पदं
७५. से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता सीसाओ लिक्खं वा, जूयं वा णीहरेज्ज वा विसोहेज्ज वा - णो तं साइए, णो तं नियमे ॥
आभरण- आबिधण-पदं
७६. से से परो अंकसि वा, पलियंकंसि वा तुयट्टावित्ता हारं वा, अद्धहारं वा, उरत्थं वा, गेवेयं' वा, मउडं वा, पालंबं वा, सुवण्णसुत्तं वा आबिंधेज्ज' वा, पिणिधेज्ज वाणो तं साइए, णो तं नियमे ॥
१. वणवे (घ ) ।
२. आबंधेज्ज (घ, च ) |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org