________________
२२८
आयारचूला
काय-परिकम्म-पदं ४६. से अण्णमण्णं अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता कायं आमज्जेज्ज वा,
पमज्जेज्ज वा–णो तं साइए, णो तं णियमे ॥ ५०. से अण्णमण्णं अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता कायं संवाहेज्ज वा
पलिमद्देज्ज वा --णो तं साइए, णो तं णियमे ।। ५१. से अण्णमण्णं अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता कायं तेल्लेण वा, घएण वा,
वसाए वा मक्खेज्ज वा, अब्भंगेज्ज वा-णो तं साइए, णो तं णियमे ।। ५२. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायं लोद्धेण वा, कक्केण
वा, चुण्णेण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा-णो तं साइए, णो
तं णियमे ।। ५३. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं सीओदग-वियडेण वा,
उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पहोएज्ज वा-णो तं साइए, णो तं
णियमे॥ ५४. से अण्णमण्णं अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायं अण्णयरेणं विलेवण
जाएणं आलिपेज्ज वा, विलिपेज्ज वा–णो तं साइए, णो तं णियमे । ५५. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं अण्णयरेणं धूवण
जाएणं धूवेज्ज वा, पधूवेज्ज वा--णो तं साइए, णो तं णियमे ।। वण-परिकम्म-पदं ५६. से अण्णमण्णं अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता कायं सि वणं आमज्जेज्ज
वा, पमज्जेज्ज वा-णो तं साइए, णो तं णियमे ॥ ५७. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं संवाहेज्ज वा,
पलिमद्देज्ज वा--णो तं साइए, णो तं णियमे ।। ५८. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं तेल्लेण वा,
घएण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा-णो तं साइए, णो तं णियमे ।। से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं लोद्धेण वा, कक्केण वा, चुण्णण वा वण्णेण वा, उल्लोलेज्ज वा, उव्वलेज्ज वा - णो तं
साइए, णो तं णियमे ।। ६०. से अण्णमण्णं अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं सीओदग
वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा–णो तं
साइए, णो तं णियमे ॥ ६१. से अण्णमण्णं अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं अण्णयरेण
विलेवण-जाएणं आलिंपेज्ज वा, विलिंपेज्ज वा-णो तं साइए, णो तं णियमे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org