________________
तेरसमं अज्झयणं (परकिरिया-सत्तिक्कयं)
३१६ ३३. से से परो कार्यसि गंडं वा', 'अरइयं वा, पिडयं वा°, भगंदलं वा अण्णयरेणं
सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वा–णो तं साइए, णो तं णियमे ।। ३४. से से परो कायंसि गंड वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं
सत्थजाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा, सोणियं वा णीहरेज्ज
वा, विसोहेज्ज वा-~णो तं साइए, णो तं णियमे ॥ मल-णीहरण-पदं ३५. से से परो कायाओ सेयं वा, जल्लं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं
साइए, णो तं णियमे ॥ ३६. से से परो अच्छिमलं वा, कण्णमलं वा, दंतमलं वा, णहमलं वा णीहरेज्ज वा,
विसोहेज्ज वा-णो तं साइए, णो तं णियमे ।। वाल-रोम-पदं ३७ से से परो दीहाइं वालाई, दोहाई रोमाइं, दीहाई भमुहाई, दीहाइं कक्खरोमाई,
दीहाई वत्थिरोमाई कप्पेज्ज वा, संठवेज्ज' वा–णो तं साइए, णो तं णियमे ।। लिक्ख-जूया-पदं ३८. से से परो सीसाओ लिक्खं वा, जूयं वा णीहरेज्ज वा, विसोहेज्ज वा-णो तं
साइए, णो त णियमे ।। पाद-परिकम्म-पदं ३६. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं आमज्जेज्ज वा,
पमज्जेज्ज वा-णो तं साइए, णो तं णियमे ॥ ४०. "से से परो अंकंसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं संवाहेज्ज वा,
पलिमद्देज्ज वा-णो तं साइए, णो तं णियमे ॥ . ४१. से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाई फूमेज्ज वा, रएज्ज
वा- णो तं साइए, णो तं णियमे ।। ४२. से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाइं तेल्लेण वा घएण वा,
वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा–णो तं साइए, णो तं णियमे ॥ ४३. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं लोद्धेण वा, कक्केण वा,
चुण्णण वा, वण्णेण वा उल्लोलेज्ज वा, उव्वलेज्ज वा–णो तं साइए, णो तं णियमे ॥
१. सं० पा०-गंड वा जाव भगंदलं । २. संबद्धेज्ज (च); संवज्जेज्ज (छ) ।
३. सं० पा०-एवं हिट्रिमो गमो पायादि - भाणियब्वो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org