SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २१८ आयारचूला २४. 'से से परो कायंसि वणं अण्णयरेणं विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वा - णो तं साइए, णो तं नियमे ॥ णो २५. से से परो कार्यसि वणं अण्णयरेणं धूवण-जाएणं धूवेज्ज का, पधूवेज्ज वा - तं साइए, जो तं नियमे ॥ २६. से से परो कायंसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज वाणो तं साइए, णो तं नियमे ।। २७. से से परो कायंसि वणं अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता वा, विच्छिदित्ता वा पूयं वा, सोणियं वा णीहरेज्ज वा, विसोहेज्ज वा -- णो तं साइए, जो तं नियमे || गंड-परिकम्म-पदं २८. से से परो कार्यसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा आमज्जेज्ज वा, मज्जेज्ज वा - णो तं साइए, णो तं नियमे || २६. से से परो कार्यसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा संवाहेज्ज वा, पलिमद्देज्ज वा - णो तं साइए, णो तं नियमे || से से परो कार्यसि गंड वा', 'अरइयं वा, पिंडयं वा, घण वा, वसाए वा मक्खेज्ज वा, भिलिंगेज्ज वा नियमे || ३१. से से परो कार्यसि गंडं वा', 'अरइयं वा, पिडयं वा, कक्केण वा, चुणेण वा, वण्णेण वा उल्लोलेज्ज वा, साइए, णो तं यिमे ॥ ३२. से से परो कार्यसि गंडं वा", "अरइयं वा, पिडयं वा०, वियडेण वा, उसिणोदग - वियडेण वा उच्छोलेज्ज वा, साइए, णो तं नियमे । भगंदलं वा अण्णयरेणं [ से से परो कार्यसि गंड वा, अरइयं वा, पिडयं वा, विलेवण-जाएणं आलिपेज्ज वा, विलिपेज्ज वा - णो तं साइए, णो तं नियमे । से से परो कार्यसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं धूवण-जाणं धूवेज्ज वा, पधूवेज्ज वाणो तं साइए, णो तं नियमे ] ' ॥ ३०. १. २४-२५ सूत्रे कोष्ठकोल्लिखित प्रतिषु न विद्येते ( अ, क, घ, च, छ) । २. पुलयं ( अ, च); पुलइयं (क, छ, ब); पुलई (घ) । एवं सर्वासु प्रतिषु 'पिडयं' पाठः नोपलभ्यते, किन्तु उपलब्ध-पाठानां नार्थोऽवगम्यते । निशीथे तृतीयो देशके चतुस्त्रिंशत्तम Jain Education International भगंदलं वा तेल्लेण वा, णो तं साइए, णो तं For Private & Personal Use Only भंगदल वा लोद्वेण वा, उब्वलेज्ज वा - णो तं भगंदलं वा सीओदगपधोवेज्ज वाणो तं सूत्रे 'विडयं' पाठः । अस्मिन् प्रकरणे स सम्यग् इति स पाठः स्वीकृतः । उक्तप्रतिपाठा लिपिदोषेण विकृता इति प्रतीयते । ३,४,५. सं० पा०- गंडं वा जाव भगंदलं । ६. २४-२५ सूत्राङ्कानुसारेण अत्रापि कोष्ठकान्तर्गते सूत्रे युज्येते, परन्तु प्रतिषु नोपलभ्यते । www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy