________________
२२०
आयारचूलों
४४. से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाइं सीओदग-वियडेण वा,
उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पधोएज्ज वा-णो तं साइए, णो तं
णियमे ॥ ४५. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं अण्णयरेण विलेवण
जाएण आलिपेज्ज वा, विलिंपेज्ज वा-णो तं साइए, णो तं णियमे ।। ४६. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाइं अण्णयरेण धूवण-जाएण
धूवेज्ज वा, पधूवेज्ज वा णो तं साइए, णो तं णियमे ।। ४७. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता पादाओ खाणुं वा, कंटयं वा
णीहरेज्ज वा, विसोहेज्ज वा–णो तं साइए, णो तं णियमे ।। ४८. से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता पादाओ पूयं वा, सोणियं वा
णीहरेज्ज वा, विसोहेज्ज वा-णो तं साइए, णो तं णियमे ।। काय-परिकम्म-पदं ४६. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं आमज्जेज्ज वा, पमज्जेज्ज
वा-णो तं साइए, णो तं णियमे ॥ ५०. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं संवाहेज्ज वा,
पलिमद्देज्ज वा–णो तं साइए, णो तं णियमे ।। ५१. से से परो अंकसि वा, पलियंकंसि वा तुयट्टावेत्ता कायं तेल्लेण वा, घएण वा,
वसाए वा मक्खेज्ज वा, अब्भंगेज्ज वा–णो तं साइए, णो तं णियमे ।। ५२. से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता कायं लोद्धेण वा, कक्केण वा,
चण्णण वा, वण्णण वा उल्लालज्ज वा, उव्वलेज्ज़ वा-णो त साइए, णो त
णियमे ।। ५३. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं सीओदग-वियडेण वा,
उसिणोदग-वियडेण वा उच्छोलेज्ज वा, पहोएज्ज वा-णो तं साइए, णोतं
णियमे ॥ ५४. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं अण्णयरेणं विलेवण
जाएणं आलिंपेज्ज वा, विलिपेज्ज वा--णो तं साइए, णो तं णियमे ॥ ५५. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायं अण्णयरेणं धूवण-जाएणं
धूवेज्ज वा, पधूवेज्ज वा--णो तं साइए, णो तं णियमे ।। वण-परिकम्म-पदं ५६. से से परो अंकसि वा, पलियंकसि वा तुयट्टावेत्ता कायंसि वणं आमज्जेज्ज वा,
पमज्जेज्ज वा--णो तं साइए, णो तं णियमे ॥ ५७. से से परो अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि वणं संवाहेज्ज वा,
लिमद्देज्ज वा-णो तं साइए, णो तं णियमे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org