________________
बारसमं अज्झयणं रूव-सत्तिक्कयं
विविह-रूव-चक्खुदंसण-पडिया-पदं १. से भिक्खू वा भिक्खुणी वा अहावेगइयाइं रूवाइं पासइ, तं जहा-गंथिमाणि
वा. वेढिमाणि वा, पूरिमाणि वा, संघाइमाणि वा, कट्रकम्माणि' वा. पोत्थकम्माणि वा, चित्तकम्माणि वा, मणिकम्माणि वा, दंतकम्माणि वा', पत्तच्छेज्जकम्माणि वा, 'विहाणि वा, वेहिमाणि वा'', अण्णयराइं वा तहप्पगाराइं विरूवरूवाइं [रूवाइं ? ] चक्खुदंसण-पडियाए णो अभिसंधारेज्जा
गमणाए। ___ “से भिक्खू वा भिक्खुणी वा अहावेगइयाई रूवाइं पासाइ, तं जहा-वप्पाणि
वा, फलिहाणि वा, उप्पलाणि वा, पल्ललाणि वा, उज्झराणि वा, णिज्झराणि वा, वावीणि वा, पोक्खराणि वा, दोहियाणि वा, गुंजालियाणि वा, सराणि वा, सागराणि वा, सरपंतियाणि वा, सरसरपंतियाणि वा, अण्णयराइं वा तहप्पगाराइं विरूवरूवाइं रूवाई चक्खुदंसण-पडियाए णो अभिसंधारेज्जा
गमणाए॥ ३. से भिक्खू वा भिक्खुणो वा अहावेगइयाई रूवाइं पासइ, तं जहा-कच्छाणि
वा, णूमाणि वा, गहणाणि वा, वणाणि वा, वणदुग्गाणि वा, पव्वयाणि वा, पव्वयदुग्गाणि वा, अण्णयराई वा तहप्पगाराई विरूवरूवाइं रूवाइं
चक्खुदंसण-पडियाए णो अभिसंधारेज्जा गमणाए ।। १. कट्टाणि (क, घ, च) ।
निशीयस्य १२ उद्देशकस्य १७ सूत्रानुसारेण २. वा मालकम्माणि वा (अ, क, घ, च, छ, अयं पाठः स्वीकृतः । आचाराङ्ग-प्रतिषु लिपिब); वृतौ चूर्धां च न व्याख्यातम्, अतो न दोषाद वर्णविपर्ययो जात इति प्रतीयते । गृहीतम् ।
४. सं० पा०–एवं णायव्वं जहा सद्द-पडियाए ३. विविहाणि वा वेढिमाइं (अ, क, घ, छ, ब)। सव्वा वाइत्तवज्जा रूव-पडियाए वि।
२१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org