________________
आयारचूला
णीणिज्जमाणं पेहाए, अण्णयराई वा तहप्पगाराई' 'विरूवरूवाइं सद्दाई कणसोय-पडिया णो अभिसंधारेज्जा गमणाए ॥
१७. से भिक्खू वा भिक्खुणी वा अण्णयराइं विरूवरूवाई महासवाई एवं जाणेज्जा, तं जहा - बहुगडाणि वा बहुरहाणि वा, बहुमिलक्खूणि वा, बहुपच्चताणि वा, अण्णय राई वा तप्पगाराइं विरूवरूवाई महासवाइ कण्णसोय-पडियाए णो अभिसंधारेज्जा गमणाए ।
१८.
भिक्खू वा भिक्खुणी वा अण्णयराइं विरूवरूवाई महुस्सबाई एवं जाणेज्जा, तं जहा - इत्थीणि वा, पुरिसाणि वा, थेराणि वा, डहराणि वा, मज्झिमाणि वा, आभरण-विभूसियाणि वा, गायंताणि वा, वायंताणि वा णच्चंताणि वा, हसंताणि वा, रमताणि वा मोहंताणि वा, विउलं असणं पाणं खाइमं साइमं परिभुजताणि वा परिभाइंताणि वा, विच्छड्डियमाणाणि वा, विगोवयमाणाणि वा, अण्णय राई वा तहष्पगाराई विरूवरूवाइं महुस्सवाई कण्णसोय-पडियाए णो अभिसंधारेज्जा गमणाए ॥
२१२
सद्दासत्ति-पदं
१६. से भिक्खू वा भिक्खुणी वा णो इहलोइएहि सद्देहिं णो परलोइएहि सद्देहिं णो सुह सहि, णो अहि सद्देहि, णो दिट्ठेहि सद्देहि, जो अदिट्ठेहि देहि, णो हि सद्देहिं णो कंतेहि सद्देहिं सज्जेज्जा, णो रज्जेज्जा, णो गिज्भेज्जा, गो मुज्भेज्जा, णो अज्भोववज्जेज्जा ॥
२०. एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं,' 'जं सव्वट्ठेहि समिए सहिए या जज्जासि ।
-त्ति बेमि ॥
१. सं० पा०—तहप्पगाराई जो । २. मज्झ° ( छ, ब ) ।
Jain Education International
३, सं० पा० - सामग्गियं जाव जएज्जासि ।
For Private & Personal Use Only
www.jainelibrary.org