SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ त एगारसमं अज्झयणं (सद्द-सत्तिक्कयं) २११ ११. से भिक्खू वा भिक्खुणी वा अहावेगइयाइं सद्दाइं सुणेति, तं जहा–महिसट्ठाण करणाणि वा, वसभट्ठाण-करणाणि वा, अस्सट्ठाण-करणाणि वा, हत्थिट्ठाणकरणाणि वा', 'कुक्कुडट्ठाण-करणाणि वा, मक्कडट्ठाण-करणाणि वा, लावयट्ठाणकरणाणि वा, वट्टयट्ठाण-करणाणि वा, तित्तिरढाण-करणाणि वा, कवोयट्ठाणकरणाणि वा°, कविंजलढाण-करणाणि वा, अण्णयराई वा तहप्पगाराई 'विरूवरूवाइं सद्दाइं कण्णसोय-पडियाए° णो अभिसंधारेज्जा गमणाए । १२. से भिक्ख वा भिक्खुणी वा अहावेगइयाइं सद्दाइ सुणोत, । जुद्धाणि वा, वसभ-जुद्धाणि वा, अस्स-जुद्धाणि वा, हत्थि-जुद्धाणि वा', 'कुक्कुडजुद्धाणि वा, मक्कड-जुद्धाणि वा, लावय-जुद्धाणि वा, वट्टय-जुद्धाणि वा, तित्तिर-जुद्धाणि वा, कवोय-जुद्धाणि वा°, कविंजल-जुद्धाणि वा, अण्णयराइं वा तहप्पगागई विरूवरूवाइं सद्दाई कण्णसोय-पडियाए ° णो अभिसंधारेज्जा गमणाए। १३. से भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाइं सुणेति, तं जहा–'जहिय ट्राणाणि वा, हयजूहिय-ट्ठाणाणि वा, गयजूहिय-ट्ठाणाणि वा, अण्णयराइं वा तहप्पगाराई 'विरूवरूवाइं सद्दाई कण्णसोय-पडियाए ° णो अभिसंधारेज्जा गमणाए॥ १४. से भिक्खू वा भिक्खुणी वा अहावेगइयाइं सद्दाइं ° सुणेति, तं जहा-अक्खाइय ट्ठाणाणि वा, माणुम्माणिय-ट्ठाणाणि वा, महयाहय-णट्ट-गीय-वाइय-तंति-तलताल-तुडिय-पडुप्पवाइय-ट्ठाणाणि वा, अण्णयराइं वा तहप्पगाराइं 'विरूव रूवाइं सहाई कण्णसोय-पडियाए° णो अभिसंधारेज्जा गमणाए । १५. से भिक्ख वा भिक्खणी वा 'अहावेगइयाइं सहाई सणेति, तं जहा-कलहाणि वा, डिंबाणि वा, डमराणि वा, दोरज्जाणि वा, वेरज्जाणि वा, विरुद्ध रज्जाणि वा, अण्णय राई वा तहप्पगाराई 'विरूवरूवाइं सद्दाई कण्णसोय-पडियाए ° णो अभिसंधारेज्जा गमणाए । १६. से भिक्खू वा भिक्खुणी वा" "अहावेगइयाई ° सद्दाई सुणेति, तं जहा-खुड्डियं वारियं परिवुतं मंडियालंकियं" निवुज्झमाणि पेहाए, एगं पुरिसं वा वहाए १. स० पा०-हत्थिट्ठाण-करणाणि वा जाव ७. स० पा०—भिक्खू वा २ जाव सुणेति । कविजल । ८. सं० पा०-तहप्पगाराई णो। २. सं० पा०-तहप्पगाराई सद्दाई णो। १. सं० पा०-भिक्खू वा २ जाव सुणेति । ३. सं० पा०-हत्थि-जूद्धाणि वा जाव कविजल । १०. मं० पा०-हप्पगाराइं सहाई णो। ४. सं० पा०-तहप्पगराई णो। ११. सं० पा०-भिक्खू वा २ जाव सद्दाई। ५. निशीथे १२ उद्देशके २६ सूत्रे 'उज्जूहिया १२. परिभुयं (क्व); मण्डितालंकृतां बहुपरिवृतां ठाणाणि' इति पाठो विद्यते । (वृ)। ६. सं० पा०-तहणगाराई णो। १३. मंडिय° (घ, छ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy