________________
२१०
विवि- सह - कण्णसोय-पडिया-पदं
५. से भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाई सुणेति तं जहा - वप्पाणि वा, फलिहाणि वा', 'उप्पलाणि वा, पल्ललाणि वा, उज्झराणि वा, णिज्भराणि वा, वावीणि वा, पोक्खराणि वा दीहियाणि वा, गुंजालियाणि वा०, सराणि वा, सागराणि वा, सरपंतियाणि वा, सरसरपंतियाणि वा, अण्णयराई वा तहप्पगाराई विरूवरूवाई सद्दाई कण्णसोय-पडियाए णो अभिसंधारेज्जा
आयारचूला
वा, वेणु-सद्दाणिवा, वंस - सद्दाणि वा, खरमुहि सद्दाणि वा, पिरिपिरिय' - सद्दाणि वा, अण्णयराई वा तहप्पगाराई विरूवरूवाई सद्दाई भुसिराई कण्णसोयपडियाए णो अभिसंधारेज्जा गमणाए ॥
गमणाए ।
सेभिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाई सुणेति, तं जहा - कच्छाणि वा,
माणि वा, गहणाणि वा, वणाणि वा, वणदुग्गाणि वा, पव्वयाणि वा, पव्वदुग्गाणि वा अण्णयराई वा तहप्पगाराई विरूवरूवाई सद्दाई कण्णसोयपडिया णो अभिसंधारेज्जा गमनाए ||
७. से भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाई सुणेति, तं जहा - गामाणि वा, नगराणि वा, णिगमाणि वा, रायहाणीणि वा, आसम-पट्टण - सन्निवेसाणि वा, अण्णयराई वा तहप्पगाराई* विरूवरूवाइं सद्दाई कण्णसोय-पडियाए • णो अभिसंधारेज्जा गमणाए ।
६.
८. से भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाई सुणेति तं जहा -आरामाणि वा, उज्जाणाणि वा, वणाणि वा, वणसंडाणि वा, देवकुलाणि वा, सभाणि वा, वाणि वा अण्णयराई वा तहप्पगाराई "विरूवरूवाई सद्दाई कण्णसोयपडियाए • णो अभिसंधारेज्जा गमणाए ||
६. से भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाई सुणेति तं जहा - अट्टाणि वा, अट्टायाणि वा चरियाणि वा, दाराणि वा, गोपुराणि वा अण्णयराइं वा तहप्पगाराई 'विरूवरूवाई सद्दाई कण्णसोय-पडियाए० णो अभिसंधारेज्जा
गमणाए ॥
१०. से भिक्खू वा भिक्खुणी वा अहावेगइयाई सद्दाई सुणेति, तं जहा - तियाणि वा, चउक्काणि वा, चच्चराणि वा, चउम्मुहाणि वा, अण्णयराई वा तहप्पगाराई' • विरूवरूवाइं सद्दाई कण्णसोय-पडियाए• णो अभिसंधारेज्जा गमणाए ।
१. ० परि ( अ, वृ); परिपरिय (क, च, छ, ब ) । २. प्रथम- तृतीय- सूत्रयोः ' वितताई सद्दाई, तालसद्दाई' इति पाठोस्ति तथा द्वितीय-चतुर्थसूत्रयोः सद्दाई तताई, सद्दाई भुसिराई' इति
Jain Education International
पाठोस्ति । एवं विशेष्य-विशेषणयोर्व्यत्ययोस्ति ।
३. सं० पा० -- फलिहाणि वा जाव सराणि । ४-३. सं० पा०—तहप्पगाराई सद्दाई णो ।
For Private & Personal Use Only
www.jainelibrary.org